Click on words to see what they mean.

भीष्म उवाच ।शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः ।स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम् ॥ १ ॥
तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः ।विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः ॥ २ ॥
बले केयमपक्रान्ता रोचमाना शिखण्डिनी ।त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा ॥ ३ ॥
बलिरुवाच ।न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम् ।त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव ॥ ४ ॥
शक्र उवाच ।का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी ।अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते ॥ ५ ॥
का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा ।हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः ॥ ६ ॥
श्रीरुवाच ।न मा विरोचनो वेद न मा वैरोचनो बलिः ।आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ॥ ७ ॥
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव ।त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ॥ ८ ॥
शक्र उवाच ।किमिदं त्वं मम कृते उताहो बलिनः कृते ।दुःसहे विजहास्येनं चिरसंवासिनी सती ॥ ९ ॥
श्रीरुवाच ।न धाता न विधाता मां विदधाति कथंचन ।कालस्तु शक्र पर्यायान्मैनं शक्रावमन्यथाः ॥ १० ॥
शक्र उवाच ।कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि ।कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते ॥ ११ ॥
श्रीरुवाच ।सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि ।पराक्रमे च धर्मे च पराचीनस्ततो बलिः ॥ १२ ॥
ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः ।अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम् ॥ १३ ॥
यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम् ।प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः ॥ १४ ॥
अपाकृता ततः शक्र त्वयि वत्स्यामि वासव ।अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च ॥ १५ ॥
शक्र उवाच ।अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् ।यस्त्वामेको विषहितुं शक्नुयात्कमलालये ॥ १६ ॥
श्रीरुवाच ।नैव देवो न गन्धर्वो नासुरो न च राक्षसः ।यो मामेको विषहितुं शक्तः कश्चित्पुरंदर ॥ १७ ॥
शक्र उवाच ।तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे ।तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि ॥ १८ ॥
श्रीरुवाच ।स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् ।विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ॥ १९ ॥
शक्र उवाच ।अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् ।न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ॥ २० ॥
भूमिरेव मनुष्येषु धारणी भूतभाविनी ।सा ते पादं तितिक्षेत समर्था हीति मे मतिः ॥ २१ ॥
श्रीरुवाच ।एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः ।द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ २२ ॥
शक्र उवाच ।आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः ।तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ॥ २३ ॥
श्रीरुवाच ।एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः ।तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ २४ ॥
शक्र उवाच ।यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः ।तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति ॥ २५ ॥
श्रीरुवाच ।एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः ।चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ २६ ॥
शक्र उवाच ।ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः ।ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ॥ २७ ॥
श्रीरुवाच ।एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः ।एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् ॥ २८ ॥
शक्र उवाच ।भूतानामिह वै यस्त्वा मया विनिहितां सतीम् ।उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः ॥ २९ ॥
भीष्म उवाच ।ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् ।यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् ॥ ३० ॥
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः ।तथा मध्यंदिने सूर्यो अस्तमेति यदा तदा ।पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा ॥ ३१ ॥
सर्वाँल्लोकान्यदादित्य एकस्थस्तापयिष्यति ।तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो ॥ ३२ ॥
शक्र उवाच ।ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति ।तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि ॥ ३३ ॥
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर ।आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः ॥ ३४ ॥
स्थापितो ह्यस्य समयः पूर्वमेव स्वयंभुवा ।अजस्रं परियात्येष सत्येनावतपन्प्रजाः ॥ ३५ ॥
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा ।येन संयाति लोकेषु शीतोष्णे विसृजन्रविः ॥ ३६ ॥
भीष्म उवाच ।एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत ।जगाम दक्षिणामाशामुदीचीं तु पुरंदरः ॥ ३७ ॥
इत्येतद्बलिना गीतमनहंकारसंज्ञितम् ।वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा ॥ ३८ ॥
« »