Click on words to see what they mean.

युधिष्ठिर उवाच ।वेदाहं तात शास्त्राणि अपराणि पराणि च ।उभयं वेदवचनं कुरु कर्म त्यजेति च ॥ १ ॥
आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च ।निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि ॥ २ ॥
त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः ।शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन ॥ ३ ॥
शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः ।तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि ॥ ४ ॥
भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया ।न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ॥ ५ ॥
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च ।न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते ॥ ६ ॥
धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वया ।धनंजय न मे बुद्धिमभिशङ्कितुमर्हसि ॥ ७ ॥
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया ।समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥ ८ ॥
तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् ।परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः ॥ ९ ॥
न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति ।अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ॥ १० ॥
तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः ।ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ॥ ११ ॥
अजातश्मश्रवो धीरास्तथान्ये वनवासिनः ।अनन्ता अधना एव स्वाध्यायेन दिवं गताः ॥ १२ ॥
उत्तरेण तु पन्थानमार्या विषयनिग्रहात् ।अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ॥ १३ ॥
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि ।एते क्रियावतां लोका ये श्मशानानि भेजिरे ॥ १४ ॥
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः ।तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् ॥ १५ ॥
अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः ।अपीह स्यादपीह स्यात्सारासारदिदृक्षया ॥ १६ ॥
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च ।विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते ॥ १७ ॥
अथैकान्तव्युदासेन शरीरे पञ्चभौतिके ।इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ॥ १८ ॥
अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा ।कर्महेतुपुरस्कारं भूतेषु परिवर्तते ॥ १९ ॥
कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च ।कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी ॥ २० ॥
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते ।कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ॥ २१ ॥
पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत ।क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ॥ २२ ॥
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः ।दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः ॥ २३ ॥
अमृतस्यावमन्तारो वक्तारो जनसंसदि ।चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥ २४ ॥
यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति ।एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् ॥ २५ ॥
तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् ।त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ॥ २६ ॥
« »