Click on words to see what they mean.

वैशंपायन उवाच ।तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः ।अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ॥ १ ॥
यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति ।अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु ॥ २ ॥
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता ।तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि ॥ ३ ॥
चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता ।तां क्रमेण महाबाहो यथावज्जय पार्थिव ॥ ४ ॥
तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः ।स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे ॥ ५ ॥
कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत ।वैखानसानां राजेन्द्र वचनं श्रूयते यथा ॥ ६ ॥
ईहते धनहेतोर्यस्तस्यानीहा गरीयसी ।भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत् ॥ ७ ॥
कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात् ।धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते ॥ ८ ॥
अनर्हते यद्ददाति न ददाति यदर्हते ।अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥ ९ ॥
यज्ञाय सृष्टानि धनानि धात्रा यष्टादिष्टः पुरुषो रक्षिता च ।तस्मात्सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः ॥ १० ॥
यज्ञैरिन्द्रो विविधैरन्नवद्भिर्देवान्सर्वानभ्ययान्महौजाः ।तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥ ११ ॥
महादेवः सर्वमेधे महात्मा हुत्वात्मानं देवदेवो विभूतः ।विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या विरोचते द्युतिमान्कृत्तिवासाः ॥ १२ ॥
आविक्षितः पार्थिवो वै मरुत्तः स्वृद्ध्या मर्त्यो योऽजयद्देवराजम् ।यज्ञे यस्य श्रीः स्वयं संनिविष्टा यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ॥ १३ ॥
हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः ।ऋद्ध्या शक्रं योऽजयन्मानुषः संस्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥ १४ ॥
« »