Click on words to see what they mean.

युधिष्ठिर उवाच ।धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः ।धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव ॥ १ ॥
भीष्म उवाच ।सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः ।बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥ २ ॥
यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् ।स तमेवाभिजानाति नान्यं भरतसत्तम ॥ ३ ॥
यथा यथा च पर्येति लोकतन्त्रमसारवत् ।तथा तथा विरागोऽत्र जायते नात्र संशयः ॥ ४ ॥
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर ।आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ॥ ५ ॥
युधिष्ठिर उवाच ।नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह ॥ ६ ॥
भीष्म उवाच ।नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥ ७ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः ॥ ८ ॥
पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम् ।विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत् ॥ ९ ॥
किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि ।यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् ॥ १० ॥
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते ।सर्वे तत्र गमिष्यामो यत एवागता वयम् ॥ ११ ॥
सेनजिदुवाच ।का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन ।किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि ॥ १२ ॥
ब्राह्मण उवाच ।पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः ।आत्मापि चायं न मम सर्वा वा पृथिवी मम ॥ १३ ॥
यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा ।एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ॥ १४ ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ १५ ॥
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा ।तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १६ ॥
अदर्शनादापतितः पुनश्चादर्शनं गतः ।न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि ॥ १७ ॥
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ।सुखात्संजायते दुःखमेवमेतत्पुनः पुनः ।सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ॥ १८ ॥
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् ।न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ १९ ॥
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः ।न च प्रज्ञालमर्थानां न सुखानामलं धनम् ॥ २० ॥
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ २१ ॥
बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् ।दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ २२ ॥
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च ।पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥ २३ ॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥ २४ ॥
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे ।अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥ २५ ॥
ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः ।तान्नैवार्था न चानर्था व्यथयन्ति कदाचन ॥ २६ ॥
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् ।तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च ॥ २७ ॥
नित्यप्रमुदिता मूढा दिवि देवगणा इव ।अवलेपेन महता परिदृब्धा विचेतसः ॥ २८ ॥
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् ।भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे ॥ २९ ॥
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् ।प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ ३० ॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च ।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ३१ ॥
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम् ।दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥ ३२ ॥
एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः ।उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति ॥ ३३ ॥
यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा ।आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् ॥ ३४ ॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते ।कामानुसारी पुरुषः कामाननु विनश्यति ॥ ३५ ॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ ३६ ॥
पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् ।प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् ॥ ३७ ॥
एवमेव किलैतानि प्रियाण्येवाप्रियाणि च ।जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ ३८ ॥
तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः ।सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः ।वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः ॥ ३९ ॥
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः ।तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति ॥ ४० ॥
किंचिदेव ममत्वेन यदा भवति कल्पितम् ।तदेव परितापार्थं सर्वं संपद्यते तदा ॥ ४१ ॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति ।यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ ४२ ॥
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये ।प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि ॥ ४३ ॥
यदा न कुरुते धीरः सर्वभूतेषु पापकम् ।कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ४४ ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ४५ ॥
अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव ।यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् ॥ ४६ ॥
संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता ।अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा ॥ ४७ ॥
पिङ्गलोवाच ।उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् ।अन्तिके रमणं सन्तं नैनमध्यगमं पुरा ॥ ४८ ॥
एकस्थूणं नवद्वारमपिधास्याम्यगारकम् ।का हि कान्तमिहायान्तमयं कान्तेति मंस्यते ॥ ४९ ॥
अकामाः कामरूपेण धूर्ता नरकरूपिणः ।न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि ॥ ५० ॥
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा ।संबुद्धाहं निराकारा नाहमद्याजितेन्द्रिया ॥ ५१ ॥
सुखं निराशः स्वपिति नैराश्यं परमं सुखम् ।आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ॥ ५२ ॥
भीष्म उवाच ।एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः ।पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् ॥ ५३ ॥
« »