Click on words to see what they mean.

वैशंपायन उवाच ।इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः ।पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान् ॥ १ ॥
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ २ ॥
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै ।संतुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥ ३ ॥
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ ४ ॥
बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः ॥ ५ ॥
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः ।एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ ६ ॥
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ॥ ७ ॥
धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते ।कामो यवीयानिति च प्रवदन्ति मनीषिणः ।तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ॥ ८ ॥
समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः ।पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः ॥ ९ ॥
कर्मभूमिरियं राजन्निह वार्त्ता प्रशस्यते ।कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च ॥ १० ॥
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः ॥ ११ ॥
विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् ।कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥ १२ ॥
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः ॥ १३ ॥
उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः ।ब्रह्माणमिव भूतानि सततं पर्युपासते ॥ १४ ॥
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ १५ ॥
काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः ।विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥ १६ ॥
अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः ।कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः ॥ १७ ॥
आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता ॥ १८ ॥
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् ।एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् ।अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ॥ १९ ॥
ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।नकुलः सहदेवश्च वाक्यं जगदतुः परम् ॥ २० ॥
आसीनश्च शयानश्च विचरन्नपि च स्थितः ।अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ २१ ॥
अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिये ।इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥ २२ ॥
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।मध्विवामृतसंयुक्तं तस्मादेतौ मताविह ॥ २३ ॥
अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः ।तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ॥ २४ ॥
तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना ।विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ॥ २५ ॥
धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् ।ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ २६ ॥
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ॥ २७ ॥
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ २८ ॥
कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।पलाशफलमूलाशा वायुभक्षाः सुसंयताः ॥ २९ ॥
वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः ।श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ ३० ॥
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।दैवकर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥ ३१ ॥
समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः ।कामो हि विविधाकारः सर्वं कामेन संततम् ॥ ३२ ॥
नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् ।एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ ३३ ॥
नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।श्रेयस्तैलं च पिण्याकाद्घृतं श्रेय उदश्वितः ॥ ३४ ॥
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः ।पुष्पतो मध्विव रसः कामात्संजायते सुखम् ॥ ३५ ॥
सुचारुवेषाभिरलंकृताभिर्मदोत्कटाभिः प्रियवादिनीभिः ।रमस्व योषाभिरुपेत्य कामं कामो हि राजंस्तरसाभिपाती ॥ ३६ ॥
बुद्धिर्ममैषा परिषत्स्थितस्य मा भूद्विचारस्तव धर्मपुत्र ।स्यात्संहितं सद्भिरफल्गुसारं समेत्य वाक्यं परमानृशंस्यम् ॥ ३७ ॥
धर्मार्थकामाः सममेव सेव्या यस्त्वेकसेवी स नरो जघन्यः ।द्वयोस्तु दक्षं प्रवदन्ति मध्यं स उत्तमो यो निरतस्त्रिवर्गे ॥ ३८ ॥
प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः ।ततो वचः संग्रहविग्रहेण प्रोक्त्वा यवीयान्विरराम भीमः ॥ ३९ ॥
ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक् ।उवाच वाचावितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः ॥ ४० ॥
निःसंशयं निश्चितधर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः ।विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे ।इह त्ववश्यं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥ ४१ ॥
यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे ।विमुक्तदोषः समलोष्टकाञ्चनः स मुच्यते दुःखसुखार्थसिद्धेः ॥ ४२ ॥
भूतानि जातीमरणान्वितानि जराविकारैश्च समन्वितानि ।भूयश्च तैस्तैः प्रतिबोधितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥ ४३ ॥
स्नेहे नबद्धस्य न सन्ति तानीत्येवं स्वयंभूर्भगवानुवाच ।बुधाश्च निर्वाणपरा वदन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥ ४४ ॥
एतत्प्रधानं न तु कामकारो यथा नियुक्तोऽस्मि तथा चरामि ।भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे ॥ ४५ ॥
न कर्मणाप्नोत्यनवाप्यमर्थं यद्भावि सर्वं भवतीति वित्त ।त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादिदं लोकहिताय गुह्यम् ॥ ४६ ॥
ततस्तदग्र्यं वचनं मनोनुगं समस्तमाज्ञाय ततोऽतिहेतुमत् ।तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रुरञ्जलीन् ॥ ४७ ॥
सुचारुवर्णाक्षरशब्दभूषितां मनोनुगां निर्धुतवाक्यकण्टकाम् ।निशम्य तां पार्थिव पार्थभाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते ।पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीनसत्त्वः ॥ ४८ ॥
« »