Click on words to see what they mean.

युधिष्ठिर उवाच ।युगक्षयात्परिक्षीणे धर्मे लोके च भारत ।दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥ १ ॥
भीष्म उवाच ।हन्त ते कथयिष्यामि नीतिमापत्सु भारत ।उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥ २ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च ॥ ३ ॥
राजा शत्रुंतपो नाम सौवीराणां महारथः ।कणिङ्कमुपसंगम्य पप्रच्छार्थविनिश्चयम् ॥ ४ ॥
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते ।वर्धितं पालयेत्केन पालितं प्रणयेत्कथम् ॥ ५ ॥
तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः ।उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम् ॥ ६ ॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥ ७ ॥
नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः ।तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् ॥ ८ ॥
एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः ।तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥ ९ ॥
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः ।कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥ १० ॥
मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः ।ततः सहायान्पक्षं च सर्वमेवानुसारयेत् ॥ ११ ॥
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।आपदां पदकालेषु कुर्वीत न विचारयेत् ॥ १२ ॥
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥ १३ ॥
सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत् ।अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः ॥ १४ ॥
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् ।नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ॥ १५ ॥
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् ।अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥ १६ ॥
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥ १७ ॥
वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः ।अथैनमागते काले भिन्द्याद्घटमिवाश्मनि ॥ १८ ॥
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् ।न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम् ॥ १९ ॥
नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् ।अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ।तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ २० ॥
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः ।व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत् ॥ २१ ॥
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान् ।कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत् ॥ २२ ॥
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः ।न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः ॥ २३ ॥
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ २४ ॥
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् ।वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ २५ ॥
पानमक्षास्तथा नार्यो मृगया गीतवादितम् ।एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥ २६ ॥
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥ २७ ॥
देशं कालं समासाद्य विक्रमेत विचक्षणः ।देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् ॥ २८ ॥
कालाकालौ संप्रधार्य बलाबलमथात्मनः ।परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् ॥ २९ ॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा ॥ ३० ॥
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित् ॥ ३१ ॥
आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् ।विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥ ३२ ॥
भीतवत्संविधातव्यं यावद्भयमनागतम् ।आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ ३३ ॥
न संशयमनारुह्य नरो भद्राणि पश्यति ।संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ३४ ॥
अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् ।पुनर्वृद्धिक्षयात्किंचिदभिवृत्तं निशामयेत् ॥ ३५ ॥
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।अनागतसुखाशा च नैष बुद्धिमतां नयः ॥ ३६ ॥
योऽरिणा सह संधाय सुखं स्वपिति विश्वसन् ।स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते ॥ ३७ ॥
कर्मणा येन तेनेह मृदुना दारुणेन वा ।उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ ३८ ॥
ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत् ।आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः ॥ ३९ ॥
चारः सुविहितः कार्य आत्मनोऽथ परस्य च ।पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत् ॥ ४० ॥
उद्यानेषु विहारेषु प्रपास्वावसथेषु च ।पानागारेषु वेशेषु तीर्थेषु च सभासु च ॥ ४१ ॥
धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः ।समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि ॥ ४२ ॥
न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत् ।विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत् ॥ ४३ ॥
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना ।अथास्य प्रहरेत्काले किंचिद्विचलिते पदे ॥ ४४ ॥
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।भयं हि शङ्किताज्जातं समूलमपि कृन्तति ॥ ४५ ॥
अवधानेन मौनेन काषायेण जटाजिनैः ।विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥ ४६ ॥
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् ।अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः ॥ ४७ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् ॥ ४८ ॥
प्रत्युत्थानाभिवादाभ्यां संप्रदानेन कस्यचित् ।प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः ॥ ४९ ॥
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ॥ ५० ॥
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ।सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ ५१ ॥
अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि ।दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ॥ ५२ ॥
संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता ।निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥ ५३ ॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् ।अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा ॥ ५४ ॥
निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया ।आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता ॥ ५५ ॥
न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् ।अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् ।दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥ ५६ ॥
त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च ।अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत् ॥ ५७ ॥
ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ॥ ५८ ॥
वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः ।आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥ ५९ ॥
नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् ।कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥ ६० ॥
वधेन च मनुष्याणां मार्गाणां दूषणेन च ।आकराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥ ६१ ॥
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः ।अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत् ॥ ६२ ॥
श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च ।अमात्यान्परिरक्षेत भेदसंघातयोरपि ॥ ६३ ॥
मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च ।तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् ॥ ६४ ॥
मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् ।नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरं मृदु ॥ ६५ ॥
काले मृदुर्यो भवति काले भवति दारुणः ।स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ॥ ६६ ॥
पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् ।दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ६७ ॥
न तत्तरेद्यस्य न पारमुत्तरेन्न तद्धरेद्यत्पुनराहरेत्परः ।न तत्खनेद्यस्य न मूलमुत्खनेन्न तं हन्याद्यस्य शिरो न पातयेत् ॥ ६८ ॥
इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत् ।परप्रयुक्तं तु कथं निशामयेदतो मयोक्तं भवतो हितार्थिना ॥ ६९ ॥
यथावदुक्तं वचनं हितं तदा निशम्य विप्रेण सुवीरराष्ट्रियः ।तथाकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे सबान्धवः ॥ ७० ॥
« »