Click on words to see what they mean.

युधिष्ठिर उवाच ।जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ ।पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् ॥ १ ॥
भीष्म उवाच ।जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ ।पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः ॥ २ ॥
दैवं पूर्वं विकुरुते मानुषे कालचोदिते ।तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा ॥ ३ ॥
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः ।मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि ॥ ४ ॥
उदीर्णमनसो योधा वाहनानि च भारत ।यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् ॥ ५ ॥
अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च ।अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः ॥ ६ ॥
गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः ।आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ॥ ७ ॥
प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः ।पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः ॥ ८ ॥
गम्भीरशब्दाश्च महास्वनाश्च शङ्खाश्च भेर्यश्च नदन्ति यत्र ।युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥ ९ ॥
इष्टा मृगाः पृष्ठतो वामतश्च संप्रस्थितानां च गमिष्यतां च ।जिघांसतां दक्षिणाः सिद्धिमाहुर्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥ १० ॥
मङ्गल्यशब्दाः शकुना वदन्ति हंसाः क्रौञ्चाः शतपत्राश्च चाषाः ।हृष्टा योधाः सत्त्ववन्तो भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥ ११ ॥
शस्त्रैः पत्रैः कवचैः केतुभिश्च सुभानुभिर्मुखवर्णैश्च यूनाम् ।भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषां चमूस्तेऽभिभवन्ति शत्रून् ॥ १२ ॥
शुश्रूषवश्चानभिमानिनश्च परस्परं सौहृदमास्थिताश्च ।येषां योधाः शौचमनुष्ठिताश्च जयस्यैतद्भाविनो रूपमाहुः ॥ १३ ॥
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः ।धैर्यं चाविशते योधान्विजयस्य मुखं तु तत् ॥ १४ ॥
इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः ।पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ॥ १५ ॥
संभृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर ।साम्नैवावर्तने पूर्वं प्रयतेथास्ततो युधि ॥ १६ ॥
जघन्य एष विजयो यद्युद्धं नाम भारत ।यादृच्छिको युधि जयो दैवो वेति विचारणम् ॥ १७ ॥
अपामिव महावेगस्त्रस्ता मृगगणा इव ।दुर्निवार्यतमा चैव प्रभग्ना महती चमूः ॥ १८ ॥
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम् ।उदारसारा महती रुरुसंघोपमा चमूः ॥ १९ ॥
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः ।अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् ॥ २० ॥
अथ वा पञ्च षट्सप्त सहिताः कृतनिश्चयाः ।कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् ॥ २१ ॥
संनिपातो न गन्तव्यः शक्ये सति कथंचन ।सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ॥ २२ ॥
संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते ।वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति ॥ २३ ॥
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ ।तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च ॥ २४ ॥
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः ।शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् ॥ २५ ॥
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः ।संपीड्यमाना हि परे योगमायान्ति सर्वशः ॥ २६ ॥
अन्तराणां च भेदार्थं चारानभ्यवचारयेत् ।यश्च तस्मात्परो राजा तेन संधिः प्रशस्यते ॥ २७ ॥
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा ।यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् ॥ २८ ॥
क्षमा वै साधुमाया हि न हि साध्वक्षमा सदा ।क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम् ॥ २९ ॥
विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते ।महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः ॥ ३० ॥
मन्यते कर्शयित्वा तु क्षमा साध्विति शम्बरः ।असंतप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ॥ ३१ ॥
नैतत्प्रशंसन्त्याचार्या न च साधु निदर्शनम् ।अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ॥ ३२ ॥
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर ।मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ॥ ३३ ॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत ।प्रहृत्य च कृपायेत शोचन्निव रुदन्निव ॥ ३४ ॥
न मे प्रियं यत्स हतः संप्राहैवं पुरो वचः ।न चकर्थ च मे वाक्यमुच्यमानः पुनः पुनः ॥ ३५ ॥
अहो जीवितमाकाङ्क्षे नेदृशो वधमर्हति ।सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः ॥ ३६ ॥
कृतं ममाप्रियं तेन येनायं निहतो मृधे ।इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः ॥ ३७ ॥
हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः ।क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसंग्रहम् ॥ ३८ ॥
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरन् ।प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ॥ ३९ ॥
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत ।विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः ॥ ४० ॥
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया ।सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ॥ ४१ ॥
« »