Click on words to see what they mean.

भीम उवाच ।श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ १ ॥
आलस्ये कृतचित्तस्य राजधर्मानसूयतः ।विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ॥ २ ॥
क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते ।क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ॥ ३ ॥
यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् ।शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन ॥ ४ ॥
भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात् ।न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ॥ ५ ॥
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः ।स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ ६ ॥
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः ।हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ॥ ७ ॥
ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः ।तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ॥ ८ ॥
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् ।पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ॥ ९ ॥
यथारुह्य महावृक्षमपहृत्य ततो मधु ।अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ॥ १० ॥
यथा महान्तमध्वानमाशया पुरुषः पतन् ।स निराशो निवर्तेत कर्मेदं नस्तथोपमम् ॥ ११ ॥
यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम ।आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम् ॥ १२ ॥
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया ।कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम् ॥ १३ ॥
वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः ।त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ॥ १४ ॥
वयं हि बाहुबलिनः कृतविद्या मनस्विनः ।क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ॥ १५ ॥
अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये ।कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम् ॥ १६ ॥
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते ।जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च ॥ १७ ॥
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते ।धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः ॥ १८ ॥
कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः ।तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते ॥ १९ ॥
श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम् ।वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ॥ २० ॥
शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना ।धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् ॥ २१ ॥
शक्यं पुनररण्येषु सुखमेकेन जीवितुम् ।अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ॥ २२ ॥
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः ।अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः ॥ २३ ॥
यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात् ।पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ॥ २४ ॥
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः ।अपरिग्रहवन्तश्च सततं चात्मचारिणः ॥ २५ ॥
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते ।तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥ २६ ॥
औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः ।येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ॥ २७ ॥
अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् ।तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥ २८ ॥
« »