Click on words to see what they mean.

अर्जुन उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।तापसैः सह संवादं शक्रस्य भरतर्षभ ॥ १ ॥
केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः ।अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥ २ ॥
धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः ।त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ॥ ३ ॥
तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः ।सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ॥ ४ ॥
पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् ।संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ॥ ५ ॥
ऋषय ऊचुः ।अहो बतायं शकुनिर्विघसाशान्प्रशंसति ।अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥ ६ ॥
शकुनिरुवाच ।नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् ।उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥ ७ ॥
ऋषय ऊचुः ।इदं श्रेयः परमिति वयमेवाभ्युपास्महे ।शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते ॥ ८ ॥
शकुनिरुवाच ।यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना ।ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥ ९ ॥
ऋषय ऊचुः ।शृणुमस्ते वचस्तात पन्थानो विदितास्तव ।नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥ १० ॥
शकुनिरुवाच ।चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् ।शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥ ११ ॥
मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते ।जीवतो यो यथाकालं श्मशाननिधनादिति ॥ १२ ॥
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः ।अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ॥ १३ ॥
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते ।मासार्धमासा ऋतव आदित्यशशितारकम् ॥ १४ ॥
ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् ।सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥ १५ ॥
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः ।मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥ १६ ॥
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् ।संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ॥ १७ ॥
एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् ।तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ॥ १८ ॥
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् ।संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥ १९ ॥
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः ।तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥ २० ॥
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः ।कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ॥ २१ ॥
एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः ।तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ॥ २२ ॥
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः ।सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥ २३ ॥
दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च ।अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥ २४ ॥
तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः ।लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥ २५ ॥
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः ।वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ॥ २६ ॥
ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् ।उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ॥ २७ ॥
तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम् ।प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ॥ २८ ॥
« »