Click on words to see what they mean.

वासुदेव उवाच ।उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः ।तवैव ह्यपराधेन कुरवो निधनं गताः ॥ १ ॥
या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् ।दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥ २ ॥
निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् ।कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥ ३ ॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ ४ ॥
तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरंगी ।शूद्रा दासं पशुपालं तु वैश्या वधार्थीयं त्वद्विधा राजपुत्री ॥ ५ ॥
वैशंपायन उवाच ।तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् ।तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥ ६ ॥
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः ।पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् ॥ ७ ॥
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव ।हतानां यदि जानीषे परिमाणं वदस्व मे ॥ ८ ॥
युधिष्ठिर उवाच ।दशायुतानामयुतं सहस्राणि च विंशतिः ।कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः ॥ ९ ॥
अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश ।दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च ॥ १० ॥
धृतराष्ट्र उवाच ।युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः ।आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥ ११ ॥
युधिष्ठिर उवाच ।यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे ।देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ॥ १२ ॥
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत ।युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः ॥ १३ ॥
ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः ।शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥ १४ ॥
पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः ।ह्रीनिषेधा महात्मानः परानभिमुखा रणे ॥ १५ ॥
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः ।गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः ॥ १६ ॥
ये तत्र निहता राजन्नन्तरायोधनं प्रति ।यथा कथंचित्ते राजन्संप्राप्ता उत्तरान्कुरून् ॥ १७ ॥
धृतराष्ट्र उवाच ।केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् ।तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ॥ १८ ॥
युधिष्ठिर उवाच ।निदेशाद्भवतः पूर्वं वने विचरता मया ।तीर्थयात्राप्रसङ्गेन संप्राप्तोऽयमनुग्रहः ॥ १९ ॥
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् ।दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥ २० ॥
धृतराष्ट्र उवाच ।येऽत्रानाथा जनस्यास्य सनाथा ये च भारत ।कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥ २१ ॥
न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः ।वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः ॥ २२ ॥
यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः ।तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर ॥ २३ ॥
वैशंपायन उवाच ।एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः ।आदिदेश सुधर्माणं धौम्यं सूतं च संजयम् ॥ २४ ॥
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् ।इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः ॥ २५ ॥
भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः ।यथा चानाथवत्किंचिच्छरीरं न विनश्यति ॥ २६ ॥
शासनाद्धर्मराजस्य क्षत्ता सूतश्च संजयः ।सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥ २७ ॥
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत ।घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥ २८ ॥
समाहृत्य महार्हाणि दारूणां चैव संचयान् ।रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ॥ २९ ॥
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् ।दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा ॥ ३० ॥
दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् ।शल्यं शलं च राजानं भूरिश्रवसमेव च ॥ ३१ ॥
जयद्रथं च राजानमभिमन्युं च भारत ।दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥ ३२ ॥
बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान् ।राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥ ३३ ॥
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् ।युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥ ३४ ॥
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् ।अचलं वृषकं चैव भगदत्तं च पार्थिवम् ॥ ३५ ॥
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् ।केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥ ३६ ॥
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च ।अलम्बुसं च राजानं जलसंधं च पार्थिवम् ॥ ३७ ॥
अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः ।घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ॥ ३८ ॥
पितृमेधाश्च केषांचिदवर्तन्त महात्मनाम् ।सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः ॥ ३९ ॥
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः ।कश्मलं सर्वभूतानां निशायां समपद्यत ॥ ४० ॥
ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः ।नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥ ४१ ॥
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः ।तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः ॥ ४२ ॥
चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः ।दाहयामास विदुरो धर्मराजस्य शासनात् ॥ ४३ ॥
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः ।धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥ ४४ ॥
« »