Click on words to see what they mean.

वैशंपायन उवाच ।ततो विवाहे निर्वृत्ते स राजा शंतनुर्नृपः ।तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् ॥ १ ॥
ततः शांतनवो धीमान्सत्यवत्यामजायत ।वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥ २ ॥
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः ।विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥ ३ ॥
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ ।स राजा शंतनुर्धीमान्कालधर्ममुपेयिवान् ॥ ४ ॥
स्वर्गते शंतनौ भीष्मश्चित्राङ्गदमरिंदमम् ।स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥ ५ ॥
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् ।मनुष्यं न हि मेने स कंचित्सदृशमात्मनः ॥ ६ ॥
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा ।गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ।तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥ ७ ॥
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः ।नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥ ८ ॥
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले ।मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥ ९ ॥
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् ।अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥ १० ॥
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि ।भीष्मः शांतनवो राजन्प्रेतकार्याण्यकारयत् ॥ ११ ॥
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् ।कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥ १२ ॥
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः ।अन्वशासन्महाराज पितृपैतामहं पदम् ॥ १३ ॥
स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः ।पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥ १४ ॥
« »