Click on words to see what they mean.

शंतनुरुवाच ।आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् ।यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥ १ ॥
अनेन च कुमारेण गङ्गादत्तेन किं कृतम् ।यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥ २ ॥
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् ।मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥ ३ ॥
वैशंपायन उवाच ।सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् ।भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् ॥ ४ ॥
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम ।वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥ ५ ॥
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् ।मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥ ६ ॥
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम ।वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥ ७ ॥
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता ।गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥ ८ ॥
अनुग्रहार्थं जगतः सर्वकामदुघां वराम् ।तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥ ९ ॥
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते ।चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥ १० ॥
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ ।पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥ ११ ॥
ते सदारा वनं तच्च व्यचरन्त समन्ततः ।रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥ १२ ॥
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम ।सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ।या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥ १३ ॥
सा विस्मयसमाविष्टा शीलद्रविणसंपदा ।दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥ १४ ॥
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् ।उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥ १५ ॥
एवंगुणसमायुक्तां वसवे वसुनन्दिनी ।दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥ १६ ॥
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम ।उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥ १७ ॥
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे ।ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥ १८ ॥
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे ।दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥ १९ ॥
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा ।तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥ २० ॥
अस्ति मे मानुषे लोके नरदेवात्मजा सखी ।नाम्ना जिनवती नाम रूपयौवनशालिनी ॥ २१ ॥
उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः ।दुहिता प्रथिता लोके मानुषे रूपसंपदा ॥ २२ ॥
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् ।आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥ २३ ॥
यावदस्याः पयः पीत्वा सा सखी मम मानद ।मानुषेषु भवत्वेका जरारोगविवर्जिता ॥ २४ ॥
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित ।प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन ॥ २५ ॥
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया ।पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥ २६ ॥
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ।ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ।हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥ २७ ॥
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ।न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥ २८ ॥
ततः स मृगयामास वने तस्मिंस्तपोधनः ।नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥ २९ ॥
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः ।ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥ ३० ॥
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् ।तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥ ३१ ॥
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः ।वशं कोपस्य संप्राप्त आपवो भरतर्षभ ॥ ३२ ॥
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे ।एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ।महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥ ३३ ॥
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः ।शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥ ३४ ॥
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ ।न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ।आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥ ३५ ॥
उवाच च स धर्मात्मा सप्त यूयं धरादयः ।अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥ ३६ ॥
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति ।द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥ ३७ ॥
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् ।न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥ ३८ ॥
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः ।पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ।एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥ ३९ ॥
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा ।अयाचन्त च मां राजन्वरं स च मया कृतः ।जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥ ४० ॥
एवं तेषामहं सम्यक्शप्तानां राजसत्तम ।मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥ ४१ ॥
अयं शापादृषेस्तस्य एक एव नृपोत्तम ।द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥ ४२ ॥
एतदाख्याय सा देवी तत्रैवान्तरधीयत ।आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥ ४३ ॥
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् ।द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः ॥ ४४ ॥
शंतनुश्चापि शोकार्तो जगाम स्वपुरं ततः ।तस्याहं कीर्तयिष्यामि शंतनोरमितान्गुणान् ॥ ४५ ॥
महाभाग्यं च नृपतेर्भारतस्य यशस्विनः ।यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥ ४६ ॥
« »