Click on words to see what they mean.

वैशंपायन उवाच ।ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् ।प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥ १ ॥
देवयान्याश्चानुमते तां सुतां वृषपर्वणः ।अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥ २ ॥
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् ।वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥ ३ ॥
देवयान्या तु सहितः स नृपो नहुषात्मजः ।विजहार बहूनब्दान्देववन्मुदितो भृशम् ॥ ४ ॥
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना ।लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥ ५ ॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ।ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥ ६ ॥
ऋतुकालश्च संप्राप्तो न च मेऽस्ति पतिर्वृतः ।किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ॥ ७ ॥
देवयानी प्रजातासौ वृथाहं प्राप्तयौवना ।यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥ ८ ॥
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः ।अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ॥ ९ ॥
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया ।अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ॥ १० ॥
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी ।प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥ ११ ॥
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा ।तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ॥ १२ ॥
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा ।सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥ १३ ॥
ययातिरुवाच ।वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम् ।रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥ १४ ॥
अब्रवीदुशना काव्यो देवयानीं यदावहम् ।नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥ १५ ॥
शर्मिष्ठोवाच ।न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ १६ ॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्योपहितं नरेन्द्र ।एकार्थतायां तु समाहितायां मिथ्या वदन्तमनृतं हिनस्ति ॥ १७ ॥
ययातिरुवाच ।राजा प्रमाणं भूतानां स नश्येत मृषा वदन् ।अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥ १८ ॥
शर्मिष्ठोवाच ।समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः ।समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ॥ १९ ॥
ययातिरुवाच ।दातव्यं याचमानेभ्य इति मे व्रतमाहितम् ।त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥ २० ॥
शर्मिष्ठोवाच ।अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय ।त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥ २१ ॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ २२ ॥
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी ।सा चाहं च त्वया राजन्भरणीये भजस्व माम् ॥ २३ ॥
वैशंपायन उवाच ।एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् ।पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥ २४ ॥
समागम्य च शर्मिष्ठां यथाकाममवाप्य च ।अन्योन्यमभिसंपूज्य जग्मतुस्तौ यथागतम् ॥ २५ ॥
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी ।लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥ २६ ॥
प्रजज्ञे च ततः काले राजन्राजीवलोचना ।कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥ २७ ॥
« »