Click on words to see what they mean.

सूत उवाच ।तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा ।वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥ १ ॥
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः ।कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम् ॥ २ ॥
आस्तीक उवाच ।किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे ।तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ॥ ३ ॥
सूत उवाच ।तत आचष्ट सा तस्मै बान्धवानां हितैषिणी ।भगिनी नागराजस्य जरत्कारुरविक्लवा ॥ ४ ॥
भुजगानामशेषाणां माता कद्रूरिति श्रुतिः ।तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥ ५ ॥
उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम ।विनतानिमित्तं पणिते दासभावाय पुत्रकाः ॥ ६ ॥
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ।तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥ ७ ॥
तां च शप्तवतीमेवं साक्षाल्लोकपितामहः ।एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥ ८ ॥
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा ।अमृते मथिते तात देवाञ्शरणमीयिवान् ॥ ९ ॥
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् ।भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ॥ १० ॥
ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् ।राज्ञा वासुकिना सार्धं स शापो न भवेदिति ॥ ११ ॥
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् ।अभिशापः स मात्रास्य भगवन्न भवेदिति ॥ १२ ॥
ब्रह्मोवाच ।जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति ।तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ॥ १३ ॥
जरत्कारुरुवाच ।एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः ।प्रादान्माममरप्रख्य तव पित्रे महात्मने ।प्रागेवानागते काले तत्र त्वं मय्यजायथाः ॥ १४ ॥
अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि ।भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ॥ १५ ॥
अमोघं नः कृतं तत्स्याद्यदहं तव धीमते ।पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥ १६ ॥
सूत उवाच ।एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा ।अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव ॥ १७ ॥
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम ।तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥ १८ ॥
भव स्वस्थमना नाग न हि ते विद्यते भयम् ।प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ।न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥ १९ ॥
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् ।वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ।यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ॥ २० ॥
स संभावय नागेन्द्र मयि सर्वं महामते ।न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥ २१ ॥
वासुकिरुवाच ।आस्तीक परिघूर्णामि हृदयं मे विदीर्यते ।दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ॥ २२ ॥
आस्तीक उवाच ।न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम ।दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥ २३ ॥
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् ।नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन ॥ २४ ॥
सूत उवाच ।ततः स वासुकेर्घोरमपनीय मनोज्वरम् ।आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥ २५ ॥
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः ।मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥ २६ ॥
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् ।वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥ २७ ॥
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः ।अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ॥ २८ ॥
« »