Click on words to see what they mean.

मन्त्रिण ऊचुः ।ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् ।मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥ १ ॥
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः ।शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥ २ ॥
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह ।अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ।सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥ ३ ॥
मृतं सर्पं समासक्तं पित्रा ते जनमेजय ।वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥ ४ ॥
तपस्विनमतीवाथ तं मुनिप्रवरं नृप ।जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥ ५ ॥
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा ।शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥ ६ ॥
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् ।शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥ ७ ॥
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः ।ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥ ८ ॥
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह ।पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव ॥ ९ ॥
अनागसि गुरौ यो मे मृतं सर्पमवासृजत् ।तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ।सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥ १० ॥
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् ।दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥ ११ ॥
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः ।शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ।तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥ १२ ॥
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय ।यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥ १३ ॥
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते ।राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥ १४ ॥
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा ।तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ।क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥ १५ ॥
काश्यप उवाच ।यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज ।तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै ॥ १६ ॥
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् ।मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥ १७ ॥
तक्षक उवाच ।किमर्थं तं मया दष्टं संजीवयितुमिच्छसि ।ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥ १८ ॥
मन्त्रिण ऊचुः ।धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः ।तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥ १९ ॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥ २० ॥
स एवमुक्तो नागेन काश्यपो द्विपदां वरः ।लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥ २१ ॥
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः ।तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥ २२ ॥
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना ।ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥ २३ ॥
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम ।अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥ २४ ॥
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् ।अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥ २५ ॥
जनमेजय उवाच ।एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने ।संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥ २६ ॥
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् ।श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥ २७ ॥
मन्त्रिण ऊचुः ।शृणु राजन्यथास्माकं येनैतत्कथितं पुरा ।समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥ २८ ॥
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव ।विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ।अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥ २९ ॥
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा ।द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥ ३० ॥
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् ।यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥ ३१ ॥
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् ।श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥ ३२ ॥
सूत उवाच ।मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः ।पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥ ३३ ॥
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः ।मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ।उवाच च महीपालो दुःखशोकसमन्वितः ॥ ३४ ॥
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति ।निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥ ३५ ॥
अनन्तरमहं मन्ये तक्षकाय दुरात्मने ।प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥ ३६ ॥
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् ।यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥ ३७ ॥
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः ।काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥ ३८ ॥
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् ।संजिजीवयिषुं प्राप्तं राजानमपराजितम् ॥ ३९ ॥
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः ।द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥ ४० ॥
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् ।भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥ ४१ ॥
« »