Click on words to see what they mean.

भीष्म उवाच ।न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन ।यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥ १ ॥
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः ।यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥ २ ॥
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।तथा कुरूणां सर्वेषामन्येषामपि भारत ॥ ३ ॥
एवं गते विग्रहं तैर्न रोचये संधाय वीरैर्दीयतामद्य भूमिः ।तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् ॥ ४ ॥
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि ।मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥ ५ ॥
यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः ।कुत एव तवापीदं भारतस्य च कस्यचित् ॥ ६ ॥
अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ ।तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥ ७ ॥
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥ ८ ॥
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति ।तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥ ९ ॥
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् ।नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥ १० ॥
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव ।तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ॥ ११ ॥
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् ।अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥ १२ ॥
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा ।दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ॥ १३ ॥
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् ।लोके प्राणभृतां कंचिच्छ्रुत्वा कुन्तीं तथागताम् ॥ १४ ॥
न चापि दोषेण तथा लोको वैति पुरोचनम् ।यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥ १५ ॥
तदिदं जीवितं तेषां तव कल्मषनाशनम् ।संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥ १६ ॥
न चापि तेषां वीराणां जीवतां कुरुनन्दन ।पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ॥ १७ ॥
ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः ।अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥ १८ ॥
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे ।क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥ १९ ॥
« »