Click on words to see what they mean.

कर्ण उवाच ।दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः ।न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥ १ ॥
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया ।निग्रहीतुं यदा वीर शकिता न तदा त्वया ॥ २ ॥
इहैव वर्तमानास्ते समीपे तव पार्थिव ।अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥ ३ ॥
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते ।नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ॥ ४ ॥
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते ।शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥ ५ ॥
परस्परेण भेदश्च नाधातुं तेषु शक्यते ।एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥ ६ ॥
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः ।परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥ ७ ॥
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता ।तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ॥ ८ ॥
आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः ।न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥ ९ ॥
तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् ।तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन ॥ १० ॥
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ ।यावन्न कृतमूलास्ते पाण्डवेया विशां पते ।तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ॥ ११ ॥
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः ।तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥ १२ ॥
वाहनानि प्रभूतानि मित्राणि बहुलानि च ।यावन्न तेषां गान्धारे तावदेवाशु विक्रम ॥ १३ ॥
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः ।सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ॥ १४ ॥
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् ।राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ॥ १५ ॥
वसूनि विविधान्भोगान्राज्यमेव च केवलम् ।नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ॥ १६ ॥
विक्रमेण मही प्राप्ता भरतेन महात्मना ।विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥ १७ ॥
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते ।स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥ १८ ॥
ते बलेन वयं राजन्महता चतुरङ्गिणा ।प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥ १९ ॥
न हि साम्ना न दानेन न भेदेन च पाण्डवाः ।शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥ २० ॥
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् ।नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ॥ २१ ॥
वैशंपायन उवाच ।श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् ।अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥ २२ ॥
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने ।त्वयि विक्रमसंपन्नमिदं वचनमीदृशम् ॥ २३ ॥
भूय एव तु भीष्मश्च द्रोणो विदुर एव च ।युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ॥ २४ ॥
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः ।धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥ २५ ॥
« »