Click on words to see what they mean.

द्रोण उवाच ।मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप ।धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥ १ ॥
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः ।संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥ २ ॥
प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः ।बहुलं रत्नमादाय तेषामर्थाय भारत ॥ ३ ॥
मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु ।वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥ ४ ॥
संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा ।असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥ ५ ॥
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् ।पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ॥ ६ ॥
हिरण्मयानि शुभ्राणि बहून्याभरणानि च ।वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु ॥ ७ ॥
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ ।पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥ ८ ॥
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह ।उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ॥ ९ ॥
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् ।दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ॥ १० ॥
ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया ।प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥ ११ ॥
एवं तव महाराज तेषु पुत्रेषु चैव ह ।वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥ १२ ॥
कर्ण उवाच ।योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ ।न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥ १३ ॥
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना ।ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥ १४ ॥
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा ।विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥ १५ ॥
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः ।ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥ १६ ॥
श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः ।आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥ १७ ॥
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः ।अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ॥ १८ ॥
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा ।स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥ १९ ॥
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च ।आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥ २० ॥
तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत ।तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ॥ २१ ॥
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च ।यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ॥ २२ ॥
किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता ।यदि ते विहितं राज्यं भविष्यति विशां पते ॥ २३ ॥
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् ।अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥ २४ ॥
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् ।दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥ २५ ॥
द्रोण उवाच ।विद्म ते भावदोषेण यदर्थमिदमुच्यते ।दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ॥ २६ ॥
हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् ।अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ॥ २७ ॥
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् ।कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ॥ २८ ॥
« »