Click on words to see what they mean.

द्रुपद उवाच ।अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं कार्यमेतत् ।न वै शक्यं विहितस्यापयातुं तदेवेदमुपपन्नं विधानम् ॥ १ ॥
दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं नेह किंचित् ।कृतं निमित्तं हि वरैकहेतोस्तदेवेदमुपपन्नं बहूनाम् ॥ २ ॥
यथैव कृष्णोक्तवती पुरस्तान्नैकान्पतीन्मे भगवान्ददातु ।स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेद परमं यदत्र ॥ ३ ॥
यदि वायं विहितः शंकरेण धर्मोऽधर्मो वा नात्र ममापराधः ।गृह्णन्त्विमे विधिवत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा ॥ ४ ॥
वैशंपायन उवाच ।ततोऽब्रवीद्भगवान्धर्मराजमद्य पुण्याहमुत पाण्डवेय ।अद्य पौष्यं योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् ॥ ५ ॥
ततो राजा यज्ञसेनः सपुत्रो जन्यार्थ युक्तं बहु तत्तदग्र्यम् ।समानयामास सुतां च कृष्णामाप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥ ६ ॥
ततः सर्वे सुहृदस्तत्र तस्य समाजग्मुः सचिवा मन्त्रिणश्च ।द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथाप्रधानाः ॥ ७ ॥
तत्तस्य वेश्मार्थिजनोपशोभितं विकीर्णपद्मोत्पलभूषिताजिरम् ।महार्हरत्नौघविचित्रमाबभौ दिवं यथा निर्मलतारकाचितम् ॥ ८ ॥
ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः ।महार्हवस्त्रा वरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः ॥ ९ ॥
पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यथाविधि प्रभो ।क्रमेण सर्वे विविशुश्च तत्सदो महर्षभा गोष्ठमिवाभिनन्दिनः ॥ १० ॥
ततः समाधाय स वेदपारगो जुहाव मन्त्रैर्ज्वलितं हुताशनम् ।युधिष्ठिरं चाप्युपनीय मन्त्रविन्नियोजयामास सहैव कृष्णया ॥ ११ ॥
प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपारगः ।ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ ॥ १२ ॥
क्रमेण चानेन नराधिपात्मजा वरस्त्रियास्ते जगृहुस्तदा करम् ।अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः ॥ १३ ॥
इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीतमानुषम् ।महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि ॥ १४ ॥
कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् ।शतं रथानां वरहेमभूषिणां चतुर्युजां हेमखलीनमालिनाम् ॥ १५ ॥
शतं गजानामभिपद्मिनां तथा शतं गिरीणामिव हेमशृङ्गिणाम् ।तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम् ॥ १६ ॥
पृथक्पृथक्चैव दशायुतान्वितं धनं ददौ सौमकिरग्निसाक्षिकम् ।तथैव वस्त्राणि च भूषणानि प्रभावयुक्तानि महाधनानि ॥ १७ ॥
कृते विवाहे च ततः स्म पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् ।विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह ॥ १८ ॥
« »