Click on words to see what they mean.

वैशंपायन उवाच ।पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु ।न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन ॥ १ ॥
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः ।नाम संकीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ॥ २ ॥
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला ।कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥ ३ ॥
रूपलक्षणसंपन्नां शीलाचारसमन्विताम् ।द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥ ४ ॥
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ ।रोहिणी च यथा सोमे दमयन्ती यथा नले ॥ ५ ॥
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती ।यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥ ६ ॥
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता ।सुभगा भोगसंपन्ना यज्ञपत्नी स्वनुव्रता ॥ ७ ॥
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा ।पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥ ८ ॥
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च ।अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ॥ ९ ॥
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः ।कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥ १० ॥
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते ।तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ॥ ११ ॥
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् ।तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ॥ १२ ॥
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः ।मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥ १३ ॥
वासांसि च महार्हाणि नानादेश्यानि माधवः ।कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥ १४ ॥
शयनासनयानानि विविधानि महान्ति च ।वैडूर्यवज्रचित्राणि शतशो भाजनानि च ॥ १५ ॥
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलंकृताः ।प्रेष्याः संप्रददौ कृष्णो नानादेश्याः सहस्रशः ॥ १६ ॥
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलंकृतान् ।रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलंकृतान् ॥ १७ ॥
कोटिशश्च सुवर्णं स तेषामकृतकं तथा ।वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥ १८ ॥
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः ।मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥ १९ ॥
« »