Click on words to see what they mean.

व्यास उवाच ।पुरा वै नैमिषारण्ये देवाः सत्रमुपासते ।तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥ १ ॥
ततो यमो दीक्षितस्तत्र राजन्नामारयत्किंचिदपि प्रजाभ्यः ।ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणात्प्रहीणाः ॥ २ ॥
ततस्तु शक्रो वरुणः कुबेरः साध्या रुद्रा वसवश्चाश्विनौ च ।प्रणेतारं भुवनस्य प्रजापतिं समाजग्मुस्तत्र देवास्तथान्ये ॥ ३ ॥
ततोऽब्रुवँल्लोकगुरुं समेता भयं नस्तीव्रं मानुषाणां विवृद्ध्या ।तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम् ॥ ४ ॥
ब्रह्मोवाच ।किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः ।मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ॥ ५ ॥
देवा ऊचुः ।मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन ।अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥ ६ ॥
ब्रह्मोवाच ।वैवस्वतो व्यापृतः सत्रहेतोस्तेन त्विमे न म्रियन्ते मनुष्याः ।तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः ॥ ७ ॥
वैवस्वतस्यापि तनुर्विभूता वीर्येण युष्माकमुत प्रयुक्ता ।सैषामन्तो भविता ह्यन्तकाले तनुर्हि वीर्यं भविता नरेषु ॥ ८ ॥
व्यास उवाच ।ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा देवा यत्र देवा यजन्ते ।समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम् ॥ ९ ॥
दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम ।सोऽपश्यद्योषामथ पावकप्रभां यत्र गङ्गा सततं संप्रसूता ॥ १० ॥
सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्यावतिष्ठत् ।तस्याश्रुबिन्दुः पतितो जले वै तत्पद्ममासीदथ तत्र काञ्चनम् ॥ ११ ॥
तदद्भुतं प्रेक्ष्य वज्री तदानीमपृच्छत्तां योषितमन्तिकाद्वै ।का त्वं कथं रोदिषि कस्य हेतोर्वाक्यं तथ्यं कामयेह ब्रवीहि ॥ १२ ॥
स्त्र्युवाच ।त्वं वेत्स्यसे मामिह यास्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या ।आगच्छ राजन्पुरतोऽहं गमिष्ये द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ॥ १३ ॥
व्यास उवाच ।तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् ।सिंहासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥ १४ ॥
तमब्रवीद्देवराजो ममेदं त्वं विद्धि विश्वं भुवनं वशे स्थितम् ।ईशोऽहमस्मीति समन्युरब्रवीद्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥ १५ ॥
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो जहास शक्रं च शनैरुदैक्षत ।संस्तम्भितोऽभूदथ देवराजस्तेनेक्षितः स्थाणुरिवावतस्थे ॥ १६ ॥
यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच ।आनीयतामेष यतोऽहमारान्मैनं दर्पः पुनरप्याविशेत ॥ १७ ॥
ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् ।तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथंचित् ॥ १८ ॥
विवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् ।विवृत्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः ॥ १९ ॥
स तद्विवृत्य शिखरं महागिरेस्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श ।स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे ॥ २० ॥
ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच ।दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥ २१ ॥
उक्तस्त्वेवं विभुना देवराजः प्रवेपमानो भृशमेवाभिषङ्गात् ।स्रस्तैरङ्गैरनिलेनेव नुन्नमश्वत्थपत्रं गिरिराजमूर्ध्नि ॥ २२ ॥
स प्राञ्जलिर्विनतेनाननेन प्रवेपमानः सहसैवमुक्तः ।उवाच चेदं बहुरूपमुग्रं द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ॥ २३ ॥
तमब्रवीदुग्रधन्वा प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति ।एतेऽप्येवं भवितारः पुरस्तात्तस्मादेतां दरिमाविश्य शेध्वम् ॥ २४ ॥
शेषोऽप्येवं भविता वो न संशयो योनिं सर्वे मानुषीमाविशध्वम् ।तत्र यूयं कर्म कृत्वाविषह्यं बहूनन्यान्निधनं प्रापयित्वा ॥ २५ ॥
आगन्तारः पुनरेवेन्द्रलोकं स्वकर्मणा पूर्वजितं महार्हम् ।सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थवच्च ॥ २६ ॥
पूर्वेन्द्रा ऊचुः ।गमिष्यामो मानुषं देवलोकाद्दुराधरो विहितो यत्र मोक्षः ।देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च ॥ २७ ॥
व्यास उवाच ।एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह ।वीर्येणाहं पुरुषं कार्यहेतोर्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥ २८ ॥
तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् ।तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु ॥ २९ ॥
तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् ।स चापि तद्व्यदधात्सर्वमेव ततः सर्वे संबभूवुर्धरण्याम् ॥ ३० ॥
स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् ।तौ चापि केशौ विशतां यदूनां कुले स्त्रियौ रोहिणीं देवकीं च ।तयोरेको बलदेवो बभूव कृष्णो द्वितीयः केशवः संबभूव ॥ ३१ ॥
ये ते पूर्वं शक्ररूपा निरुद्धास्तस्यां दर्यां पर्वतस्योत्तरस्य ।इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची ॥ ३२ ॥
एवमेते पाण्डवाः संबभूवुर्ये ते राजन्पूर्वमिन्द्रा बभूवुः ।लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा ॥ ३३ ॥
कथं हि स्त्री कर्मणोऽन्ते महीतलात्समुत्तिष्ठेदन्यतो दैवयोगात् ।यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ॥ ३४ ॥
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददामि ते वरमत्यद्भुतं च ।दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥ ३५ ॥
वैशंपायन उवाच ।ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः ।चक्षुर्दिव्यं प्रददौ तान्स सर्वान्राजापश्यत्पूर्वदेहैर्यथावत् ॥ ३६ ॥
ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् ।बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श ॥ ३७ ॥
दिव्यैर्वस्त्रैररजोभिः सुवर्णैर्माल्यैश्चाग्र्यैः शोभमानानतीव ।साक्षात्त्र्यक्षान्वसवो वाथ दिव्यानादित्यान्वा सर्वगुणोपपन्नान् ।तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपान्प्रीतो राजा द्रुपदो विस्मितश्च ॥ ३८ ॥
दिव्यां मायां तामवाप्याप्रमेयां तां चैवाग्र्यां श्रियमिव रूपिणीं च ।योग्यां तेषां रूपतेजोयशोभिः पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ॥ ३९ ॥
स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य ।नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम् ॥ ४० ॥
व्यास उवाच ।आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ ४१ ॥
तोषयामास तपसा सा किलोग्रेण शंकरम् ।तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥ ४२ ॥
सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् ।पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥ ४३ ॥
ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा ।पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शंकरः ॥ ४४ ॥
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत ।एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा ।तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ॥ ४५ ॥
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः ।तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते ।देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥ ४६ ॥
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी ।पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥ ४७ ॥
स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे ।सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥ ४८ ॥
सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेन कर्मणा ।सृष्टा स्वयं देवपत्नी स्वयम्भुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥ ४९ ॥
« »