Click on words to see what they mean.

ब्राह्मण्युवाच ।न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् ।न हि संतापकालोऽयं वैद्यस्य तव विद्यते ॥ १ ॥
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥ २ ॥
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ।व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ॥ ३ ॥
एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥ ४ ॥
तच्च तत्र कृतं कर्म तवापीह सुखावहम् ।भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥ ५ ॥
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव ।अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥ ६ ॥
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि ।कन्या चैव कुमारश्च कृताहमनृणा त्वया ॥ ७ ॥
समर्थः पोषणे चासि सुतयो रक्षणे तथा ।न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥ ८ ॥
मम हि त्वद्विहीनायाः सर्वकामा न आपदः ।कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ॥ ९ ॥
कथं हि विधवानाथा बालपुत्रा विना त्वया ।मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥ १० ॥
अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् ।अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम् ॥ ११ ॥
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः ।प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ॥ १२ ॥
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः ।स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥ १३ ॥
कथं तव कुलस्यैकामिमां बालामसंस्कृताम् ।पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥ १४ ॥
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् ।अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥ १५ ॥
इमामपि च ते बालामनाथां परिभूय माम् ।अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥ १६ ॥
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् ।प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥ १७ ॥
संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः ।अनर्हवशमापन्नामिमां चापि सुतां तव ॥ १८ ॥
अवज्ञाता च लोकस्य तथात्मानमजानती ।अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥ १९ ॥
तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ ।विनश्येतां न संदेहो मत्स्याविव जलक्षये ॥ २० ॥
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् ।त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥ २१ ॥
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः ।न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् ॥ २२ ॥
परित्यक्तः सुतश्चायं दुहितेयं तथा मया ।बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥ २३ ॥
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा ।विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥ २४ ॥
तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् ।इष्टं चैव हितं चैव तव चैव कुलस्य च ॥ २५ ॥
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥ २६ ॥
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन ।न समं सर्वमेवेति बुधानामेष निश्चयः ॥ २७ ॥
स कुरुष्व मया कार्यं तारयात्मानमात्मना ।अनुजानीहि मामार्य सुतौ मे परिरक्ष च ॥ २८ ॥
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये ।धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥ २९ ॥
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः ।अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥ ३० ॥
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया ।त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ॥ ३१ ॥
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा ।समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥ ३२ ॥
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् ।ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥ ३३ ॥
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् ।स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥ ३४ ॥
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् ।आत्मानं तारय मया कुलं चेमौ च दारकौ ॥ ३५ ॥
वैशंपायन उवाच ।एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत ।मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥ ३६ ॥
« »