Click on words to see what they mean.

वैशंपायन उवाच ।कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे ।पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥ १ ॥
हा वीर कुरुराजेति हा भीमेति च नर्दताम् ।पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥ २ ॥
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् ।भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥ ३ ॥
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि ।मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥ ४ ॥
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ ।युगान्तानिलसंक्षुब्धौ महावेगाविवार्णवौ ॥ ५ ॥
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् ।निवार्य वादित्रगणं महामेघनिभस्वनम् ॥ ६ ॥
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः ।ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥ ७ ॥
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा ।बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥ ८ ॥
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः ।सार्कः सेन्द्रायुधतडित्ससंध्य इव तोयदः ॥ ९ ॥
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् ।प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥ १० ॥
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः ।एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥ ११ ॥
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः ।एष शीलवतां चापि शीलज्ञाननिधिः परः ॥ १२ ॥
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः ।कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥ १३ ॥
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् ।धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥ १४ ॥
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः ।सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥ १५ ॥
विदुर उवाच ।एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः ।अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥ १६ ॥
धृतराष्ट्र उवाच ।धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते ।पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥ १७ ॥
वैशंपायन उवाच ।तस्मिन्समुदिते रङ्गे कथंचित्पर्यवस्थिते ।दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥ १८ ॥
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः ।वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥ १९ ॥
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् ।अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥ २० ॥
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ।क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥ २१ ॥
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः ।सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥ २२ ॥
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् ।पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥ २३ ॥
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते ।निचखान महावीर्यः सायकानेकविंशतिम् ॥ २४ ॥
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् ।गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥ २५ ॥
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत ।मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥ २६ ॥
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः ।वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥ २७ ॥
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते ।किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥ २८ ॥
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप ।द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥ २९ ॥
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ ।पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥ ३० ॥
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् ।दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥ ३१ ॥
स तैस्तदा भ्रातृभिरुद्यतायुधैर्वृतो गदापाणिरवस्थितैः स्थितः ।बभौ यथा दानवसंक्षये पुरा पुरंदरो देवगणैः समावृतः ॥ ३२ ॥
« »