Click on words to see what they mean.

धृतराष्ट्र उवाच ।पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय ।राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥ १ ॥
पशून्वासांसि रत्नानि धनानि विविधानि च ।पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥ २ ॥
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु ।यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥ ३ ॥
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः ।यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥ ४ ॥
वैशंपायन उवाच ।विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत ।पाण्डुं संस्कारयामास देशे परमसंवृते ॥ ५ ॥
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः ।निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥ ६ ॥
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः ।शिबिकां समलंचक्रुर्वाससाच्छाद्य सर्वशः ॥ ७ ॥
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः ।अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥ ८ ॥
नृसिंहं नरयुक्तेन परमालंकृतेन तम् ।अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥ ९ ॥
पाण्डुरेणातपत्रेण चामरव्यजनेन च ।सर्ववादित्रनादैश्च समलंचक्रिरे ततः ॥ १० ॥
रत्नानि चाप्युपादाय बहूनि शतशो नराः ।प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥ ११ ॥
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च ।आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥ १२ ॥
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः ।अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः ॥ १३ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः ।रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम् ॥ १४ ॥
अयमस्मानपाहाय दुःखे चाधाय शाश्वते ।कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥ १५ ॥
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च ।रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥ १६ ॥
न्यासयामासुरथ तां शिबिकां सत्यवादिनः ।सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥ १७ ॥
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् ।शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ।पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥ १८ ॥
चन्दनेन च मुख्येन शुक्लेन समलेपयन् ।कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥ १९ ॥
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् ।आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ।शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥ २० ॥
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः ।घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम् ॥ २१ ॥
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना ।अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥ २२ ॥
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता ।हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥ २३ ॥
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः ।रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥ २४ ॥
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः ।मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥ २५ ॥
तथा भीष्मः शांतनवो विदुरश्च महामतिः ।सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥ २६ ॥
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः ।उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥ २७ ॥
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् ।सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥ २८ ॥
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः ।तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥ २९ ॥
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् ।बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥ ३० ॥
« »