Click on words to see what they mean.

वैशंपायन उवाच ।पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः ।ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥ १ ॥
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः ।अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥ २ ॥
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह ।प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥ ३ ॥
ते परस्परमामन्त्र्य सर्वभूतहिते रताः ।पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥ ४ ॥
उदारमनसः सिद्धा गमने चक्रिरे मनः ।भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥ ५ ॥
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे ।पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥ ६ ॥
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला ।प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत ॥ ७ ॥
सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम् ।वर्धमानपुरद्वारमाससाद यशस्विनी ॥ ८ ॥
तं चारणसहस्राणां मुनीनामागमं तदा ।श्रुत्वा नागपुरे नॄणां विस्मयः समजायत ॥ ९ ॥
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः ।सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥ १० ॥
स्त्रीसंघाः क्षत्रसंघाश्च यानसंघान्समास्थिताः ।ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥ ११ ॥
तथा विट्शूद्रसंघानां महान्व्यतिकरोऽभवत् ।न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥ १२ ॥
तथा भीष्मः शांतनवः सोमदत्तोऽथ बाह्लिकः ।प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥ १३ ॥
सा च सत्यवती देवी कौसल्या च यशस्विनी ।राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥ १४ ॥
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः ।भूषिता भूषणैश्चित्रैः शतसंख्या विनिर्ययुः ॥ १५ ॥
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च ।उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥ १६ ॥
तथैव शिरसा भूमावभिवाद्य प्रणम्य च ।उपोपविविशुः सर्वे पौरजानपदा अपि ॥ १७ ॥
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा ।भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥ १८ ॥
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी ।महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥ १९ ॥
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः ।कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥ २० ॥
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना ।साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥ २१ ॥
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः ।मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥ २२ ॥
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः ।यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥ २३ ॥
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ ।अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥ २४ ॥
चरता धर्मनित्येन वनवासं यशस्विना ।एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥ २५ ॥
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च ।पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥ २६ ॥
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च ।पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥ २७ ॥
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् ।प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥ २८ ॥
सा गता सह तेनैव पतिलोकमनुव्रता ।तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥ २९ ॥
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः ।क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः ॥ ३० ॥
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः ।लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥ ३१ ॥
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् ।क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥ ३२ ॥
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः ।ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥ ३३ ॥
« »