This page has not been fully proofread.

तदानींच विबुधा विषाद विस्मय भयलज्जा-
मन्थरा: सर्वे दीन दीनै : नयनॅस्त्रिणयनमालोक्य़ांचक्रुः ।
 
ततभा-
किंच
 
तूणीभवन्तमुरुबुद्बुदतामुपेत्य
मध्यस्थमाधवदार कलशाब्धिमेव
आबध्य पृष्ठफलके वृषकेतनश्च
चापं ज्याय कनकाचलमाललम्बे ॥१२
 
आरोप्याटनिमाश्वहीश्वरमयी मौनीमरवर्वी भवद्-
दोर्वीय दनुजान्तकेषु मिषुधेरुत्क्षिप्य निक्षिप्य चा
जैत्र मेरुशरासनं विनमयमुद्धान्तलोकत्रमं
क्रीडस्लो विचकर्ष(चाक) हंसितश्चन्द्रार्धचूडामणिः ॥२३॥
अथ तापसेषु के षुचित्-
जय जय जगदीश सायं समारब्धनृत्तोपनृत्यत्क-
दविमर्दस्खलत्ता(२कौघाग्रहव्यग्रहस्तग्रहप्रेत भूत-
8
 
1. A-मन्धराः
 
2. M - दिना दिने:
3. Momics शाब्धि
 
5. Allmss . have agapi
6. This is the em.heabling.
AIM - हरितः
 
*
 
4. M मर्म
 
70 M अन्त
 

 
g. Jhis is the em. reading. 9. M - गृहभूत प्रेत'
 
Mane corrup
 
76