This page has been fully proofread once and needs a second look.

सदा विहितदेवसौहित्यौ ना[^1]सत्यौ च दिव्यौषधीभिः
सशल्यानमरान् विशल्यानाकार्ष्टाम्। कृतान्तोऽपि
तदात्वपतितानां तृषि[^2]तानां नासूनहार्षीत् वज्रेण शक्त्या
दण्डेन पाश [^3]शूलगदादिभिरमोघै: पतिता भूमौ दनुजा
मनुजा इव। एवमादिदेवपराक्रमोपक्रम एव विग्रहवन्त
इव क्रोधा: पूर्वदेवेश्वरास्त्रयोऽपि क्रमेण सह तैः समर-
मसहमाना मानापहरणाय द्विषतामाविश्क्रुरासुरीं महा-
मायाम्। ततश्च--
 
भो देवा वासवाद्या विरमत विषमात् सङ्गरात् किङ्कराःस्मो
दैत्येन्द्राणां प्रणामं रचयत सहिता जीवितं रक्षतेति।
शंसन्तः प्रादुरासन् द्रुहिणहरिहरालक्षिताःस्वस्वचिह्नै-
रह्नाय स्तम्भयन्ति स्म च विबुधगणानायुधानुत्क्षिपन्तः॥१०॥
 
तत्रान्तरेऽसुरेन्द्राश्छिद्रं क्षुद्रा निचरख्व्नुरालम्ब्य।
बाणान् रथाक्षमात्रान् सुपर्वणस्ते सुपर्वणामङ्गे ॥११॥
 
[^1]A - नात्यसत्यौ
[^2]M- कृषितानां
[^3]M omits शूल