This page has been fully proofread once and needs a second look.

सदा विहित देवसौहित्यौ नौन[^1]सत्यौ च दिव्यौषधीभिः

सशल्यानमरान् विशल्यानाकार्ष्टाम्। कृतान्तोऽपि

तदात्व पतितानां तृषि[^2]तानां नासूनहार्षीत् वज्रेण शक्त्या

दण्डेन पाशशूलगदादिभिरमोघै: पतिता भूमौ दनुजा
'

मनुजा इव। एवमादिदेवपराक्रमोपक्रम एवं विग्रहवन्त

इव क्रोधा: पूर्वदेवेश्वरास्त्रयोऽपि क्रमेण सह तैः समस्
र-
मसहमाना मानापहरणाय द्विषतामा विश्वकुक्रुरासुरीरीं महा
-
मायाम्। ततश्च
 
}
 
3
 
--
 
भो देवा वासवाद्या विश्मत विषमात् सङ्गरात् किङ्कराः स्मो

दैत्येन्द्राणां प्रणामं रचयत सहिता जीवितं रक्षतेति

शंसन्तः प्रादुरासन् द्रुहिणहरिहरालक्षिताः स्वस्वचिद्वै
ह्लानै-
रह्ना
य स्तम्भयन्ति स्म च विबुधगणानाभुयुधानुत्क्षिपन्तः ॥१०॥
 

 
तत्रान्तरेऽसुरेन्द्राश्चिछिद्रं क्षुद्रा निचरख्नुरालम्ब्य

बाणान् स्थाक्षमात्रान् सुपर्वणस्ते सुपर्वणामङ्गे ॥११॥
 
3.

 
[^1]
A - नात्यसत्यौ
 

[^
2.]M.- कृषितानां
 

[^
3.]M omits शूल