This page has been fully proofread once and needs a second look.

पदार्हा इति युष्मत्पैदानि[^1] प्रदास्यति पदार्हेभ्यः । भव-

त्पराक्रमदिह्क्षयैव विरूपाक्षः क्षणमात्रमुदास्ते इति

लक्ष्यामि! युष्मत्पराजयकाले च स कालकाल: खेल-

यैव नाशयिष्यति त्रिपुरदानवान्। तदुत्संस[^2]हध्वं प्रदर्शयत

च यथाशक्ति पराक्रमं च इति।
 

 
इत्थं शनैस्तेन विबोध्यमानाः

पुरन्दराया हरितामधीशाः।

पराक्रम कर्तुमनुक्रमेण

प्रतस्थिरे कार्मुकबाहवस्ते ॥ ७ ॥
 

 
ततस्स्थित्वा पुरा [^3]हन्तुः पुरस्तात त्रिदशेश्वशः।
ववर्षः
रा:।
ववर्षु:
शरजालानि निर्भया[^4]स्त्रिपुरेश्वरे ॥७॥
 

 
दिक्पतिमुक्तान् विशिखान् साहाय्यकृते समीरणस्त्वस्तिः

वेगाच्चकर्ष लक्षे विमुखीचक्रे च दैत्येषून ॥९॥
 

 
[^
1..]A omits पदानि
 

[^
2. ]M- उत्साह ध्वस
 
वंसं
[^
3. ]A.- पुराहन्तुं
 

[^
4. ]M - निर्भयः
 
74