This page has not been fully proofread.

मुन्नत इति लज्जमान इव बहो: कालादखिल भुवना-
धारतया भारभर इन हाच्छिरोऽपि नमयामांस!
तढ़ानी च तस्य मेरो:-
जातस्पन्दन धूतबन्धनगलगोगान्तरालद्रुत-
भ्राम्यत्सिन्धुरकृत्तिमन्धकरिपुं हीनमितोमोमुखम् ।
 
कुर्वन द्राक् श्वसनं क्षण मृडकटीसूत्र विचित्रं दधे
मौर्वीभावमरवर्वविग्रहतया दर्गीकराधीश्वरः ॥२९॥
तदनु तदनुगुणमेव-
3
 
स्पष्टीभूतभुजङ्गलोकमभितो व्याकीर्ण रत्नोत्कर
 
व्यावलगजलजं तु शान्त बंडवा वक्त्राललाडम्बरम्'
तु
कल्योलैः स्थलतः क्षणात्स्वयमुपर्युत्लत्य दुग्धार्णवः
प्रायेणायतबुद्बुदाकृति
धरस्तूणीर भावं गतः ॥२०॥
 
1. Momits मा
 
2. A - कुर्वन्द्र श्वसन
कुर्वन्ति श्वसने
 
3. M - स भ्रुकुटी सूत्रं
 
4. T adds अथ
 
5. M - स्खलतः
 
* The order of the passage is faulty from here
upto the end of this Asväsa in A and M.
 

 
६०