This page has been fully proofread once and needs a second look.

मुन्नत इति लज्जमान इव बहो: कालादखिल भुवना-

धारतया भारभङ्गुर इन हाव हठाच्छिरोऽपि नमयामांमा!
तढ़ानी

तदानीं
च तस्य मेरो:-
-
जातस्पन्दन धूतबन्धनगलगोद्भोगान्तरालद्रुत-

भ्राम्रश्यत्सिन्धुरकृत्तिमन्धकरिपुं हीनमिह्रीनम्रितोमोमामुखम् [^1]
 

कुर्व[^2]न् द्राक् श्वसनं क्षणं मृड[^3]कटीसूत्रं विचित्रं दधे

मौर्वीभावमरवर्वविग्रहतया दर्गीवीकराधीश्वरः ९॥

 
तदनु[^4] तदनुगुणमेव-
3
 
-
 
स्पष्टीभूतभुजङ्गलोकमभितो व्याकीर्ण रत्नो[^*]त्क
 
रं
व्यावलगज्जलजं तु शान्त बंडवा वक्त्रालाडम्बरम्'
तु

कल्योलोलैः स्थलतः[^5] क्षणात्स्वयमुपर्युत्पलुत्य दुग्धार्णवः

प्रायेणायतबुद्बुदाकृति
धरस्तूणीर भावं गतः ॥२०॥
 

 
 
[^
1. ]M omits मा
 

[^
2. ]A -- कुर्वन्द्र श्वस
नं, T- कुर्वन्ति श्वसने
 
नं
[^
3. ]M - स भ्रुकुटी सूत्रं
 

[^
4. ]T adds अथ
 

[
5. ]M - स्खलतः
 

[^
*] The order of the passage is faulty from here

upto the end of this As Āśväāsa in A and M.
 

 
६०