This page has not been fully proofread.

संस्कृत द्वितीयादर्श
 
लिहू to lick – ( लेढि, लोढे) । लोढः, लीढवान्, लीढन्,
लिहानः, लिह्यमानः, लीढ़वा, (अवलिय) लेदुम्,
लेढव्यम्, लेहनीयम्, लेह्यम् ॥
 

 

 
६) गृह्णन्, चिन्वन् तन्वन् वृण्वन् शृण्वन् वृणन्,
एषां शत्रन्तानां लटि प्रथमपुरुषैकवचने रूपाणि निर्दिशत ॥
 
७) पर्यायाः-
52
 
५) कृत्प्रत्ययान्ताः-
मधु ३ - मधु क्षौद्रं माक्षिकम् ...
मधुकरः ९- मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।
द्विरेफपुष्पलिङ्भृङ्ग षट्पदभ्रमरालयः ॥
 
मकरन्दः ४–मकरन्दः पुष्परसः परागः सुमनोरजः ॥
 
>
 
मधु "
मकरन्दु 976
सुम a flower
मधुव्रत m bee
पुष्परजोविकीर्ण: a
 
उच्चावच a various
 
bes -
 
मधुकोश m bee hive
 
meared with_pollen । तावत् in. firstly, before
सौन्दर्यसार m essence of doing anything else
 
} Honey
 
लिहन्ति P. lick [flower
सौम & pertaining to a
 
विद्रवन्ति P. go &w&y
मिलन्ति P. assemble
 
गुञ्जन्ति P. hum [beauty । धिन्वन्ति P. please
मज्जन्ति P. dive into
षडङ्घ्रि m bee
सुमोदर " the inner part सञ्चिन्वते A gather
 
of a flower
 
-
 
together
 
रसाश्रय the best of रसs
लघुडाइतिf the stroke of
 
& stick.