This page has not been fully proofread.

50
 
संस्कृतद्वितीयादश
 
महात्मा @ महाशयः- उदारचित्तः, दयालुः, noble minded
त्रिविष्टप " heaven
 
परिस्लान a faded; withe-
हृदयङ्गम a &ttractive [red ।तुमुल a fierce
दानव m demon
 
अन्वयुञ्जत 4 युज् with अनु
 
&sked, questioned
 
सुमनस् m god
रोदसी n sky and earth
 
अस्थि n bone
 
वज्र " thunderbolt
 
परासु a devoid of life
त्वष्ट्र m divine architect
शक्रपुरोगम & headed
 
by Indra
 
आयोधन n battle
ककुभ् / direction,
 
व्यतिकर m occurance
 
जिष्णु m Indra
 
रणधुरा f brunt of the
battle
 
वृत्रहन् m Indra, the
destroyer of वृत्र
 
१६. मधुकराः
 
मधु स्वदन्तो मधुरं स्वनन्तः
सुमात् सुमं समदं भ्रमन्तः ।
मधुव्रताः पुष्परजोविकीर्णाः
 
सौन्दर्यसारा इव भान्ति सृष्टेः ॥
 
गुञ्जन्ति गायन्ति परिभ्रमन्ति
 
माद्यन्ति मञ्जन्ति सुमोदरेषु ।
 
quarter
 
लिहन्ति सौमं मधु विद्रवन्ति
 
मिलन्ति खेलन्ति च मत्तचित्ताः ॥