This page has not been fully proofread.

चतुर्थः पाठः- परोपकारप्रशंसा
 
२) निर्दिष्टानां धातूनां लिङो रूपैः वाक्यानि पूरयत-
१) भूतिमिच्छन्तो जनाः स्वीयानि कर्माणि काले कृ....।
२) वयं बालादपि शुकादपि युक्तियुक्तं वचो ग्रह्... ।
३) श्रेयस्कामो जनः सूर्योदये सूर्यास्तमये च न शी... ।
४) वयं धार्मिकेभ्य आचार्येभ्यो धर्म, ध्रु.... ॥
 
३) उपसर्गयोगादर्थभेदः -
 
बहू - वहति, वहते। आवहति, उद्वहति, निर्वहति, प्रवहति,
विवहति । एवमात्मनेपदेऽपि । 'प्रवहति' इत्ययं तु
नित्यं परस्मैपदीति बोध्यम् ।
 
भा - भाति । प्रतिभाति, विभाति, अनुभाति ॥
 
४) कृत्प्रत्ययान्ताः-
कृ to do - करोति, कुरुते कृतः, कृतवान्, कुर्वन,
(अनुकृत्य), कर्तुम्, कर्तव्यम्,
 
क्रियमाणः, कृत्वा
करणीयम्, कार्यम् ।
 
मृ to die – म्रियते - मृतः, मृतवान्, त्रियमाणः, मृत्वा
( अनुमृत्य), मर्तुम्, मर्तव्यम्, मरणीयम् ॥
 
13
 
५) समानरूपा धातवः– द्रा, पा, भा, मा, या, वा, स्ना, ॥
६) चरन्, वहन्, पश्यन्, रुदन, गच्छन्– एषां शत्रन्तानां
लटि प्रथमपुरुषैकवचने रूपाणि निर्दिशत ।
७) पर्यायाः – प्राणाः २ - पुंसि भूम्यसवः प्राणाः ॥
(पुंसि = पुंलिङ्गे; भूम्नि = बहुवचने)
 
ऋतु m s&crifice याग
वारिवाह m cloud मेघ
 
2
 
विभूति / prosperity
चर्म n skin.