This page has been fully proofread twice.

श्यामलायाः सर्वात्मकत्ववर्णना 15
 
सहस्रैः परिक्रीडते । किं न सिद्धयेत् वपुः श्यामलं कोमलं
चन्द्रचूडान्वितं तावकं ध्यायतः ।
 
Men and women come under his control who
contemplates Thy Form red like the lac-dye.
He who meditates Thy Form in golden colour,
enjoys all kinds of prosperity and wealth.
What will not be obtained by him who contem-
plates Thy dark and soft Form adorned by the
moon on the head ?
 
तस्य लीलासरो वारिधि: तस्य केलीवनं नन्दनम्,
तस्य भद्रासनं भूतलम् तस्य गीर्देवता किङ्करी, तस्य
चाज्ञाकरी श्रीः स्वयम् ॥ ६॥
 
For him the ocean is a garden-lake,
Nandana (the garden of Indra) a pleasure
garden, the whole world a comfortable seat,
the Goddess of Speech a servant-maid and the
Goddess Lakshmi herself the executor of
commands.
 
श्यामलायाः सर्वात्मकत्ववर्णना
 
सर्वतीर्थात्मिके ! सर्वमन्त्रात्मिके ! सर्वतन्त्रात्मिके ! सर्व-
यन्त्रात्मिके ! सर्वचक्रात्मिके ! सर्वशक्त्यात्मिके ! सर्वपीठात्मिके !
सर्वतत्त्वात्मिके ! सर्वविद्यात्मिके ! सर्वयोगात्मिके ! सर्वनादात्मिके !
सर्ववर्णात्मिके! सर्वशब्दात्मिके! सर्वविश्वात्मिके! सर्वदीक्षात्मिके !