This page has been fully proofread once and needs a second look.

श्यामलायाः सर्वात्मकत्ववर्णना
 
15
 

 
सहस्रैः परिक्रीडते । किं न सिद्धयेत् वपुः श्यामलं कोमलं

चन्द्रचूडान्वितं तावकं ध्यायतः ।
 

 
Men and women come under his control who

contemplates Thy Form red like the lac-dye.

He who meditates Thy Form in golden colour,

enjoys all kinds of prosperity and wealth.

What will not be obtained by him who contem-

plates Thy dark and soft Form adorned by the

moon on the head ?
 
9
 

 
तस्य लोलीलासरो वारिधि: तस्य केलीवनं नन्दनम्,

तस्य भद्रासनं भूतलम् तस्य गीर्देवता किङ्करी, तस्य

चाज्ञाकरी श्रीः स्वयम्
 
"
 
॥ ६॥
 

 
For him the ocean
is a garden-lake,

Nandana (the garden of Indra) a pleasure

garden, the whole world a comfortable seat,

the Goddess of Speech a servant-maid and the

Goddess Lakshmi herself the executor of

commands.
 

 
श्यामलायाः सर्वात्मकत्ववर्णना

 
सर्वतीर्थात्मिके ! सर्वमन्त्रात्मिके ! सर्वतन्त्रात्मिके ! सर्व-

यन्त्रात्मिके ! सर्वचक्रात्मिके ! सर्वशक्त्यात्मिके ! सर्वपीठात्मिके !

सर्वतत्त्वात्मिके ! सर्वविद्यात्मिके ! सर्वयोगात्मिके ! सर्वनादात्मिके !

सर्ववर्णात्मिके! सर्वशब्दात्मिके! सर्वविश्वात्मिके! सर्वदीक्षात्मिके !