This page has been fully proofread twice.

14 श्यामलादण्डके
 
सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसत्-
वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किं-
शुकं तं शुकं लालगन्ती परिक्रीडसे ||५ ||
 
Thou playest fondling that parrot which
is the embodiment of all learnings, which recites
beautiful verses, and is possessed of three
beautiful lines round the neck, a pair of soft,
green and attractive wings and a beak which
vanquishes the Palasa flower by its beauty
(colour and shape).
 
श्यामलायाः सर्वैश्वर्यप्रदायकत्ववर्णना
 
पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं
पुस्तकं चापरेणाङ्कुशं पाशमाबिभ्रती येन सञ्चिन्त्यसे चेतसा
तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् ॥
 
Description of Syamala as the giver of boons
 
Poetry in prose and verse come out of the
mouth of those who contemplate Thy Form,
holding in one pair of lotus-like hands the
rosary of crystal beads and the book which
contains the essence of knowledge, and in the
other pair, the rope and the spear;
 
येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति
स्त्रियः पूरुषाः । येन वा शातकुम्भद्युतिर्भाव्यसे सोऽपि लक्ष्मी-