This page has been fully proofread twice.

श्यामलायाः सभामण्डपवर्णना 11
 
प्रह्देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश दैत्येश
यक्षेश वाय्वग्निकोटीरमाणिक्य सङ्घृष्टवाबालातपोद्दाम लाक्षार-
सारुण्यतारुण्यलक्ष्मीगृहीतारङ्घ्रिपद्मे, सुपद्मे, उमे ॥
 
Oh! Uma ! bearing a beautiful lotus, - May
Thou rule supreme-whose lotus-like feet have
assumed the splendour of youth by the red lac-
dye brightened like the rays of the Cornimorning sun
when rubbed by the rubies on the crowns of
Indra, Vishnu, Siva, Varuna, Brahma, Yama,
Niruriti, Kubera, Vayu and Agni, who have
prostrated at Thy feet.
 
 
श्यामलायाः सभामण्डपवर्णना
 
सुरुचिरनव(1) रत्नपीठस्थिते, सुस्थिते, रक्तपद्मासने, रत्न-
सिह्मासने, (2) शङ्खपद्मद्वयोपाश्रिते, विश्रुते, तत्र विघ्नेशदुर्गावदुटुक्षेत्र-
पालैर्युते, मत्तमातङ्गकन्यासमूहान्विते, मञ्जुलामेनकाद्यङ्गनामानिते,
भैरवैरष्टभिर्वेष्टिते, देवि ! वामादिभिः शक्तिभिः सेविते;
 
Description of Syamala seated on the throne
 
Oh! the reputed goddess, firmly seated on
the red lotus over a gem-set throne placed on
an attractive platform set with 'nine gems, who
 
1 मुक्ता-माणिक्य वैढूर्य गोमेद वज्र-विद्रुमौ ।
पद्मरागो मरकतं नीलश्चेति यथाक्रमम् ॥ इति नवरत्नानि ॥
 
2 महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।
मुकुन्द कुन्द नीलाश्च खर्वश्च निधयो नव ॥ इति कुबेरस्य नव निधयः ॥