This page has been fully proofread once and needs a second look.

श्यामलायाः सभामण्डपवर्णना
 
11
 
मह

 
प्रह्ल
देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश दैत्येश

यक्षेश वाय्वग्निकोटीरमाणिक्य सङ्घृष्टवालातपोद्दाम लाक्षार-

सारुण्यतारुण्यलक्ष्मी गृहीता
रङ्घ्रिपद्मे, सुपद्मे, उमे ॥ bu
 
uc
 
stor

 
Oh! Uma ! bearing a beautiful lotus, - May

Thou rule supreme-whose lotus-like feet have

assumed the splendour of youth by the red lac-

dye brightened like the rays of the Corni sun

when rubbed by the rubies on the crowns of

Indra, Vishnu, Siva, Varuna, Brahma, Yama,

Niruriti, Kubera, Vayu and Agni, who have

prostrated at Thy feet.
 
Brawog
 

 
 
श्यामलायाः सभामण्डपवर्णना
 
10

 
सुरुचिरनव(1)रत्नपीठस्थिते, सुस्थिते, रक्तपद्मासने, रत्न-

सिह्मासने, (2)शङ्खपद्मद्वयोपाश्रिते, विश्रुते, तत्र विघ्नेश दुर्गावदुक्षेत्र-

पालैर्युते, मत्तमातङ्गकन्या समूहान्विते, मञ्जुलामेनकाद्यङ्गनामानिते,

भैरवैरष्टभिर्वेष्टिते, देवि ! वामादिभिः शक्तिभिः सेविते;
 
OYSTICO
 
610

 
Description of Syamala seated on the throne

 
Oh! the reputed goddess, firmly seated on

the red lotus over a gem-set throne placed on

an attractive platform set with 'nine gems, who
 

 
1 मुक्काता-माणिक्य वैदूढूर्य गोमेद वज्र-विद्रुमौ ।
 

पद्मरागो मरकतं नीलश्चेति यथाक्रम् ॥ इति नवरत्नानि ॥
 

 
2 महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।
 

मुकुन्द कुन्द नीलाश्च खर्वश्च निधयो नव ॥ इति कुबेरस्य नव निधयः ॥