This page has not been fully proofread.

श्यामलायाः सभामण्डपवर्णना
 
11
 
महदेवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश दैत्येश
यक्षेश वाय्वग्निकोटीरमाणिक्य सङ्घृष्टवालातपोद्दाम लाक्षार-
सारुण्यतारुण्यलक्ष्मी गृहीताङ
घ्रिपद्मे, सुपद्मे, उमे ॥ bu
 
uc
 
stor Oh! Uma ! bearing a beautiful lotus, - May
Thou rule supreme-whose lotus-like feet have
assumed the splendour of youth by the red lac-
dye brightened like the rays of the Corni sun
when rubbed by the rubies on the crowns of
Indra, Vishnu, Siva, Varuna, Brahma, Yama,
Niruriti, Kubera, Vayu and Agni, who have
prostrated at Thy feet.
 
Brawog
 
श्यामलायाः सभामण्डपवर्णना
 
10 सुरुचिरनवरत्नपीठस्थिते, सुस्थिते, रक्तपद्मासने, रत्न-
सिह्मासने, शङ्खपद्मयोपाश्रिते, विश्रुते, तत्र विघ्नेश दुर्गावदुक्षेत्र-
पालैर्युते, मत्तमातङ्गकन्या समूहान्विते, मझलामेनकायङ्गनामानिते,
भैरवैरष्टभिर्वेष्टिते, देवि ! वामादिभिः शक्तिभिः सेविते;
 
OYSTICO
 
610 Description of Syamala seated on the throne
Oh! the reputed goddess, firmly seated on
the red lotus over a gem-set throne placed on
an attractive platform set with 'nine gems, who
 
1 मुक्का-माणिक्य वैदूर्य गोमेद वज्र-विद्रुमौ ।
 
पद्मरागो मरकतं नीलश्चेति यथाक्रनम् ॥ इति नवरत्नानि ॥
 
2 महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।
 
मुकुन्द कुन्द नीलाश्च खर्वश्च निधयो नव ॥ इति कुबेरस्य नव निधयः ॥