This page has not been fully proofread.

एव रामा मनोरमा । अलघ्वी विशाला उर: स्थली वक्षःस्थानमेव
पुष्पाकरत्वसाम्यात् मानसाम्भोजिनी मानसाख्यसरसी तस्यां मारस्य
मन्मथस्य केली समाघातेन निमित्तेन आगते भोगे प्रकाममत्यन्तमादरे
तद्विषयकेच्छायामुक्तौ सन्नी हेम्ना सुवर्णेन आहिताया: निर्मितायाः
अर्चाया: प्रतिमाया: "अर्चा पूजा प्रतिमयोरिति" वैजयन्ती । विभा
मानस्य लावण्यगर्वस्य हारिण्या अपहारिण्या: सुवर्णप्रतिमानुकारिण्या: इति
यावत् । स्ववामाया: निजस्त्रियास्सीतायाः, कुचौ स्तनावित्याख्या अभिधा
ययोस्तौ कुचाख्यौ । त्रियामायां "रात्रौ रात्रित्रियामा क्षणदा क्षपे ' त्यमरः
। वियुजौ विरहिणी पक्षिणौ चक्रवाकाविति यावत् । तौ हि रात्रौ वियुञ्जाते
। तयोस्समाधिस्समाधानं धर्मो यस्य तत्तथोक्तं तदस्य धर्ममिति ठक्
समाधायकमित्यर्थः । उत्थानमुन्नमनं यस्य स तथोक्तः । सोमस्य
चन्द्रस्यानुजस्सहजो, ग्रावा उपल: कौस्तुभमणिरिति यावत् । स हि
मथनसमये चन्द्रेण सह सम्भूत इति स एव साम्याद्धामाधिपः सूर्यः
तस्यालोकस्य प्रभाया: 'समाजं समेति' सामाजिकः । 'समवायान्
समवेती' ति ठक् । तत्तुल्यस्येति यावत् । आमोदिनो गन्धिलस्य,
वैमानिकानां विमानैश्चरतां देवानां । चरतीति ठक् । इन्द्राणां श्रेष्ठानां,
उचितस्य योग्यस्य, अमानवीयस्य अमानुषस्य, अत एवानुलोमस्य
स्ववैभवानुकूलस्य, अङ्गरागस्य
उत्कृष्टपरिमलस्तस्यातिभारस्य, उपसन्धाने ग्रहणे धोरया गतिचातुर्येण ।
"धोरा तु गतिचातुर्ये" इति शब्दरत्नाकरः । समिन्धानस्य भासमानस्य
वातस्य वायोरनुबन्धेन दिक्षुसम्बन्धेन आर्पितस्सम्पादित आनन्दस्सन्तोष:
सिन्धुरिव तस्मिन्नुन्मज्जन्ति मनानि अत एवान्धानि परवशानि अखिलानां
लालानामाशानां दिशां मुखानि । तेषां सन्तोषासम्भवात्तत्रत्या जना यस्य
 
चन्दनस्य,
 
उरुगन्धः
 
17