This page has been fully proofread once and needs a second look.

<bold>*
 
अथ नाभिवर्णनम्
 
*<bold>
 
केलीति ॥ केलौ सर्जनलीलायां, लोलेन आसक्तेन, आत्मना

स्वेन । निर्वृत्ता: निष्पादिता: उत्पादिताः । कीलालजं कमलं, आवास

आश्रयो यस्य ब्रह्मा च कैलासवासी रुद्रः च <error>छुपालस्स्वर्लोकाधिपतिः
</error> <fix>द्युपालस्स्वर्लोकाधिपतिः</fix>
इन्द्रश्च । ते आदयो मुख्या येषान्ते तथोक्तास्तेषां लोकानां जनानामोघः

समूह एव सालालिर्वृक्षपङ्क्तिस्तस्या बीजं कारणभूतं आलवालं जलबन्धन
 

-
स्थानविशेषः । "स्यादालवालमावालमावाप" इत्यमरः । तस्य

आभेवाभा यस्य तेन तन्निभेनेत्यर्थः । नाभ्या: बिलेन कुहरेण आभासुरं

भृशं राजमानं ॥
 

 
अत्र भगवतो नाभीकमलस्य कमलासनं प्रति साक्षात्कारणत्व-

मितरेषां रुद्रप्रभृतीनां परम्परया कारणत्वमित्यनुसन्धातव्यम् । तथाच

चराचरप्रपञ्चविधायक विरिञ्चजन्मभूमिर्भगवतो नाभीकमलमित्यर्थः ।

एवमेवान्यत्र प्रयोगो दृश्यते । "नाना चराचरविधायक
-
जन्मदेशनाभीपुटाये '"ति । सकलजगज्जन्मादिकर्तेति भावः ॥
 

 
॥ इति नाभिवर्णनम् ॥
 

 
<bold>*
अथ त्रिवलीवर्णनम्
 
*
 
*
 
<bold>
 
विलसितेति ॥ विलसितानां विराजितानां रुचीनां कान्तीनां पूरः

प्रवाह इति नाम अभिधा यस्य विलसितरुचिपूरनाम्नः अत एवातुलस्य

असदृशस्य स्वच्छस्य निर्मलस्य कामामृताम्बोधेर्मारपीयूषसिन्धोस्सीमासु

परिसरदेशेषु लसन्तीनां वीचिकानां ऊर्मीणां । "भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां
 
15