This page has not been fully proofread.

संस्कृतसन्दर्भः
 
[[५०
 
कृतदार परिग्रह adj. married.
दारपरिग्रह m. marriage.
तपखिन् m. an ascetic ; adj.
poor, pitiable.
दिया ind. fortunately.
दुवृत्त adj. wicked.
 
पात्र n. worthy to receive
gifts.
वास्पपरिप्लुत adj. overwhelm-
ed with tears.
 
। महिषी / the principal queen.
वज्रसारमय adj. made of
the essential part of a
thunderbolt.
 
विश्वम्भर m. one who holds
 
or maintain the universe.
 
शीर्णदेह adj. one with a
weak body.
 
[ parts.
सहस्रधा ind. in a thousand
नुषा / a daughter-in-law.
 
आचार्य: । दिट्या न मृतस्तपखी नन्दकः । महत्यस्य
विपत्तिर्गता । नूनं प्रसन्नो भगवान् विश्वम्भरः, अन्यथा प्रायो
गतवन्त एवास्य प्राणाः । अतिविषमा खलूत्पन्ना मे चिन्ता ।
भवतु, सुखमेष साम्पूतं वर्धताम् । वत्स इन्द्रविजय, प्राप्ताद्य
तिथि: प्रतिपदु नाम, तदद्य अनध्याय इति कथयामि ब्रूहि
महचनात् ते सतीर्थेभ्यो यदधुनैव वः शिष्टानि चित्राणि
• दर्शयिष्यामीति सर्वे यूयमागन्तुमर्हथ इति ।
 
इन्द्रविजयः । यदादिशन्त्याचार्यचरणाः । ब्रह्मचारिणस्तु
इदमेव कामयमाना देवदारुद्रुमान्तराले तिष्ठन्ति । विश्वावसु-
रस्माकं पश्चादेवासीत् । स तु श्रुत्वैव भवदादेशं द्रुतं धावितः
सर्वानाहय हर्षोत्फुल्ललोचन एव पुरत आगच्छति ।
 
आचार्य: ।
 
Beado..........
 
द्वादशः प्रपाठक:
 
अहो चपलतापीयं वत्सस्य प्रीति मेargeshwari
 
****...*499
 
५१
 
समुत्पादयति । आगच्छत आयुष्मन्तः, आगच्छत । अपि
सवैर्युष्माभिः समुपस्थितम् ?
 
विजयसेनः । अथ किम्, सर्व एव वयं समुपस्थिताः ।
आचार्यः । वत्स सोमदत्त, प्रसारयेमं चित्रपटम् ।
पश्यत वत्साः, पश्यत । एते कृतदारपरिग्रहा रामादय-
चत्वारो भ्रातरः समागतवन्तोऽयोध्याम् । एता रघुकुल-
महिष्यो नववधूरादाय परां प्रीतिमधिगतवत्यः । इहायं
महाराजो दशरथः पात्रेभ्यो दानानि प्रयच्छति । पुत्रांश्च
पुत्रवधूश्चाधिगतवतः फलितमिदानीमेतस्य मनोरथेन ।
अन्यदपि दृश्यतां श्रीमद्भिः, हन्त कथं प्रवृत्तमत्र रमणीयेन
महोत्सवेन ।
 
सत्यकामः । मन्ये, अयं पुनरत्न राज्याभिषेकवृत्तान्तो
 
लिखितः ।
 
आचार्य: । एवमिदम्, कः सन्देहः ।
 
विश्वावसुः ।
 
इयं दुर्वृत्ता मन्थरा ।
 
सत्यकामः ।
 
धिक् पापीयसीम् ! अहो स्वभावानुरूपं
रूपमस्याः ! स्त्रियख हताशे, स्त्रियख !
 
आचार्य: । सौम्य सत्यकाम, महत् सौभाग्यं मन्थरायाः,
यस्यास्त्वमौदृशान् आशीर्वादान् उच्चारयसि । अथवा
नैतादृशस्य जनस्य भाग्यमन्यथा भवति । यथा वा भवतु ।
दृश्यतां तावत् । इयं कैकेयो । एष रामनिर्वासनशोककातरः
 
d