2025-12-13 16:51:02 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१० रामरक्षास्तोत्रम्
</ignore>
<verse text="A" n="21">संनद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथान्नश्च रामः पातु सलक्ष्मणः ॥२१॥
</verse>
<p text="B" n="21">सर्वदा उद्यत, कवचधारी, हायमें खड्ग लिये, धनुष-
बाण धारण किये तथा युवा अवस्थावाले भगवान् राम
लक्ष्मणजीसहित आगे-आगे चलकर हमारे मनोरथोंकी
रक्षा करें ॥ २१ ॥
</p>
<verse text="A" n="22">रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२२॥
</verse>
<verse text="A" n="23">वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३ ॥
</verse>
<verse text="A" n="24">इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥२४॥
</verse>
<p text="B" n="22,23,24" merge-text="true">(भगवान का कथन है कि ) राम, दाशरथि, शूर,
लक्ष्मणानुचर, बली, काकुत्स्थ, पुरुष, पूर्ण, कौसल्येय,
रघूत्तम, वेदान्तवेद्य, यज्ञेश, पुराणपुरुषोत्तम, जानकी-
वल्लभ, श्रीमान् और अप्रमेयपराक्रम – इन नामोंका
</p>
<ignore>CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangotr
</ignore>
</page>
<ignore>१० रामरक्षास्तोत्रम्
<verse text="A" n="21">संनद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथान्नश्च रामः पातु सलक्ष्मणः ॥२१॥
<p text="B" n="21">सर्वदा उद्यत, कवचधारी, हायमें खड्ग लिये, धनुष-
बाण धारण किये तथा युवा अवस्थावाले भगवान् राम
लक्ष्मणजीसहित आगे-आगे चलकर हमारे मनोरथोंकी
रक्षा करें ॥ २१ ॥
<verse text="A" n="22">रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२२॥
<verse text="A" n="23">वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३ ॥
<verse text="A" n="24">इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥२४॥
<p text="B" n="22,23,24" merge-text="true">(भगवान का कथन है कि ) राम, दाशरथि, शूर,
लक्ष्मणानुचर, बली, काकुत्स्थ, पुरुष, पूर्ण, कौसल्येय,
रघूत्तम, वेदान्तवेद्य, यज्ञेश, पुराणपुरुषोत्तम, जानकी-
वल्लभ, श्रीमान् और अप्रमेयपराक्रम – इन नामोंका
<ignore>CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangotr
</page>