This page has been fully proofread once and needs a second look.

१० रामरक्षास्तोत्रम्
 

 
संनद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन्मनोरथान्नश्च रामः पातु सलक्ष्मणः ॥२१॥

 
सर्वदा उद्यत, कवचधारी, हायमें खड्ग लिये, धनुष-

बाण धारण किये तथा युवा अवस्थावाले भगवान् राम

लक्ष्मणजीसहित आगे-आगे चलकर हमारे मनोरथोंकी

रक्षा करें ॥ २१ ॥
 

 
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
 

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो
रघूत्तमः ॥२२॥
 
वेदान्तवेद्यो
जानकीवल्लभः
 
॥२२॥
रघूत्तमः
 
यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः
श्रीमानप्रमेयपराक्रमः ॥ २३ ॥
 

 
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।

श्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥२४॥
 

 
( भगवान्का कथन है कि ) राम, दाशरथि, शूर,

लक्ष्मणानुचर, बली, काकुत्स्थ, पुरुष, पूर्ण, कौसल्येय,

रघूत्तम, वेदान्तवेद्य, यज्ञेश, पुराणपुरुषोत्तम, जानकी-

वल्लभ, श्रीमान् और अप्रमेयपराक्रम – इन नामोंका
 
-
 
A
 

 
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangotr