2023-12-26 05:55:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

सङ्ग
 
<सकलम् ->
१ सर्वशब्दवदस्यार्थोनुसंधेयः ।
। शब्दव्युत्पत्तिज्ञा आहुः ।
 
12
 
mmmmmmmmy
mumta
 

 
TALOUSPA
 

 
<
सकला - >
यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथि: सकला

ज्ञेया स्नानदानजपादिषु ॥ यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।

सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु (पु० चि० पृ० ४१ ) ।

 
<
सखण्डोपाधिः - >
( उपाधिः सामान्यम्) बहुपदार्थघटितो धर्मः । यथा

शिष्टत्वेन्द्रित्व विषयत्वादिरूपः प्रमेयत्वकुण्डलित्वादिरूपश्च धर्मः स-

खण्डोपाधि: ( सि० च० १ पृ० ३ ) ( ल० व० ) ( त० कौ ०

पृ० २० ) । एतच्चोपलक्षणम् भावत्वा भावत्व शरीरत्व कारणत्वाकाशत्व-

कालत्व दिक्त्वादेः । सखण्डोपाधिश्चायं क्लृप्तपदार्थेन्तर्भवति । न स्वखण्डो-

पाधिवत् सप्तपदार्थातिरिक्त पदार्थ इति विज्ञेयम् ( सि० च० १ पृ० ३) ।
-

१ कर्तृत्वाभिमानः । यथा सङ्गं त्यक्त्वा फलानि च इत्यादौ सङ्ग-

शब्दस्यार्थ: ( ल० म० ) । २ अनुरागः । ३ संबन्धः । ४ परस्पर-

प्राप्तिमात्रं सङ्गः ( सर्व० सं० पृ० ८१ आहे० ) ।

 
<
सजातीयम् - >
१ तद्वृत्तियत्किंचिद्धर्मवत् । यथा घटत्वेन वृत्तित्वाभावो

व्याप्तिनिरू० ) । विस्तरश्च सादृश्यशब्दव्याख्यानावसरे व्यक्तीभविष्यति ।

व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकत्वेन साजासं बोध्यम् ( दीधि ० २

घटत्वावच्छिन्नवयभावसजातीयः ( ग० चतु० मिश्र० ) । अत्र च

२ कचित् लक्ष्यतावच्छेदकसाक्षाय्यापकजात्यवच्छिन्नम् । यथा गो-

सजातीयोश्वः । अत्र साक्षाद्व्यापकत्वं च तद्व्यापकाव्यापकत्वे सति

तथ्यापकत्वम् ( म० च० ) । तथा हि गोर्लक्षणस्य सास्नादिमत्त्वस्य

सजातीयव्यावृत्ति प्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य

च० पृ० ३) इति ।
साक्षाध्यापकं पशुत्वम् । तदवच्छिन्नोवो भवति (प्र०

सत्-१ सत्यं वस्तु । यथा नैयायिकमते घटपटादि सबै जगत्सत् । अत्र

सत्ताविशिष्टं सत् इत्यर्थो बोध्यः । न्यायमते घटादीनामुत्पत्तिनाशवत्वेपि

मिथ्यात्याभावेन कालसंबन्धित्वरूपं सत्यत्वं संगच्छते इति विज्ञेयम् ।

मायावादिमते तु परं ब्रह्मैव सत् / तन्मते तत्र सत्यत्वं च त्रिकाला-
+
 
न्यायकोशः ।
 
-
 
९४३
 
२ कलासहितः सकल: इति
 
-