This page has not been fully proofread.

सङ्ग
 
सकलम् - १ सर्वशब्दवदस्यार्थोनुसंधेयः ।
। शब्दव्युत्पत्तिज्ञा आहुः ।
 
12
 
mmmmmmmmy
mumta
 

 
TALOUSPA
 
सकला - यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथि: सकला
• ज्ञेया स्नानदानजपादिषु ॥ यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु (पु० चि० पृ० ४१ ) ।
सखण्डोपाधिः - ( उपाधिः सामान्यम्) बहुपदार्थघटितो धर्मः । यथा
शिष्टत्वेन्द्रित्व विषयत्वादिरूपः प्रमेयत्वकुण्डलित्वादिरूपश्च धर्मः स-
• खण्डोपाधि: ( सि० च० १ पृ० ३ ) ( ल० व० ) ( त० कौ ०
पृ० २० ) । एतच्चोपलक्षणम् भावत्वा भावत्व शरीरत्व कारणत्वाकाशत्व-
• कालत्व दिक्त्वादेः । सखण्डोपाधिश्चायं क्लृप्तपदार्थेन्तर्भवति । न स्वखण्डो-
पाधिवत् सप्तपदार्थातिरिक्त पदार्थ इति विज्ञेयम् ( सि० च० १ पृ० ३) ।
- १ कर्तृत्वाभिमानः । यथा सङ्गं त्यक्त्वा फलानि च इत्यादौ सङ्ग-
शब्दस्यार्थ: ( ल० म० ) । २ अनुरागः । ३ संबन्धः । ४ परस्पर-
• प्राप्तिमात्रं सङ्गः ( सर्व० सं० पृ० ८१ आहे० ) ।
सजातीयम् - १ तद्वृत्तियत्किंचिद्धर्मवत् । यथा घटत्वेन वृत्तित्वाभावो
• व्याप्तिनिरू० ) । विस्तरश्च सादृश्यशब्दव्याख्यानावसरे व्यक्तीभविष्यति ।
व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकत्वेन साजासं बोध्यम् ( दीधि ० २
घटत्वावच्छिन्नवयभावसजातीयः ( ग० चतु० मिश्र० ) । अत्र च
२ कचित् लक्ष्यतावच्छेदकसाक्षाय्यापकजात्यवच्छिन्नम् । यथा गो-
सजातीयोश्वः । अत्र साक्षाद्व्यापकत्वं च तद्व्यापकाव्यापकत्वे सति
तथ्यापकत्वम् ( म० च० ) । तथा हि गोर्लक्षणस्य सास्नादिमत्त्वस्य
सजातीयव्यावृत्ति प्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य
च० पृ० ३) इति ।
साक्षाध्यापकं पशुत्वम् । तदवच्छिन्नोवो भवति (प्र०
सत्-१ सत्यं वस्तु । यथा नैयायिकमते घटपटादि सबै जगत्सत् । अत्र
• सत्ताविशिष्टं सत् इत्यर्थो बोध्यः । न्यायमते घटादीनामुत्पत्तिनाशवत्वेपि
मिथ्यात्याभावेन कालसंबन्धित्वरूपं सत्यत्वं संगच्छते इति विज्ञेयम् ।
मायावादिमते तु परं ब्रह्मैव सत् / तन्मते तत्र सत्यत्वं च त्रिकाला-
+
 
न्यायकोशः ।
 
-
 
९४३
 
२ कलासहितः सकल: इति
 
-