2023-12-26 05:54:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९४२
 
न्यायकोशः ।
 
सकर्मकः । अथ वा स्वार्थफलव्यधिकरणव्यापारवाची स्वार्थ व्यापार-

व्यधिकरणफलवाची वा धातुः सकर्मकः इत्याहुः (वै० सा० ) ।

स्वार्थफलेल्यत्र स्वशब्देन धातुर्ग्राह्यः । व्यधिकरणत्वं च कर्तृभिन्नतद

धिकरणावृत्तित्वम् । तथा च ग्रामं गच्छति इत्यादौ संयोगरूपं फलं

ग्रामे तदनुकूलव्यापारस्तु कर्तरि चैत्रे तिष्ठति इति फलव्यापारयोय-

धिकरण्यं संगच्छते इति । अत्रोक्तम् फलव्यापारयोरेकनिष्ठतायामकर्मकः ।

धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ इति । स्वार्थव्यापारेत्यत्र व्या

करणत्वं च तदधिकरणावृत्तित्वम् (वै० सा० द० ) ।
 
झ्व्यापाराधिकरण
 

मात्रावृत्तिफलवाचकत्वम् इति परमार्थः । तथा हि पच्या देव्यपारा-

धिकरणावृत्तिविक्कित्तिरूपफलस्य बोधकतया सकर्मकत्वम् / कर्तृकमों-

सकर्मकत्वम् । भूप्रभृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधक

भयनिष्ठफलबोधकस्यापि गम्यादेर्व्यापाराधिकरणमात्रावृत्तिफल

न सकमेकत्वम् । फलस्य सत्तायाः तत्संबन्धरूपव्यापारस्य चै कस्मिन्नेव

धर्मिणि घटोस्तीत्यत्र घटादौ सच्चात् ( वाच० ) । अत्रोक्तं भर्तृहरिणा

आत्मानमात्मना विनदस्तीति व्यपदिश्यते । अन्तर्भावाच तेनासो

कर्मणा न सकर्मकः ॥ इति वाक्यपदीये । आत्मानं जानाति इच्छ

तीत्यादौ चेत्थं सकर्मकत्वव्यवस्था । द्वावात्मानौ शरीरात्मा अन्तरालय

चेति । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभव-

तीति कर्मवत्कर्मणा तुल्यक्रिय: ( पाणि० ३/१/८७) इति सूत्रीय

भाष्योक्तरीत्या भिन्नाधिकरण निष्ठतामादाय सकर्मकत्वमवधेयम् (३०

सा० पृ० ४३ ) । अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादित

तत्तत्र दृश्यम् । [घ प्राञ्चो वैयाकरणास्तु व्याकरणशास्त्रीय कर्म
 

संज्ञकार्थान्वय्यर्थको धातुः
 
सकर्मकः
 
इत्याहुः । तेन अध्यासिता भूमयः
 
५)/
 

इत्यादिप्रयोगः सिद्ध्यति इति विज्ञेयम् ( ल० म० धा० पू०

[ङ ] मीमांसकास्तु प्रत्ययार्थव्यापारव्यधिकरणफलवाचको धातुः

 
<
सकलः>
मलमायाकर्मात्मक बन्धत्रयसहितः सकल: ( सर्व० सं० पृ०
 

१८३ शै० ) ।
 
Co