This page has not been fully proofread.

९४२
 
न्यायकोशः ।
 
सकर्मकः । अथ वा स्वार्थफलव्यधिकरणव्यापारवाची स्वार्थ व्यापार-
व्यधिकरणफलवाची वा धातुः सकर्मकः इत्याहुः (वै० सा० ) ।
• स्वार्थफलेल्यत्र स्वशब्देन धातुर्ग्राह्यः । व्यधिकरणत्वं च कर्तृभिन्नतद
धिकरणावृत्तित्वम् । तथा च ग्रामं गच्छति इत्यादौ संयोगरूपं फलं
ग्रामे तदनुकूलव्यापारस्तु कर्तरि चैत्रे तिष्ठति इति फलव्यापारयोय-
धिकरण्यं संगच्छते इति । अत्रोक्तम् फलव्यापारयोरेकनिष्ठतायामकर्मकः ।
धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ इति । स्वार्थव्यापारेत्यत्र व्या
करणत्वं च तदधिकरणावृत्तित्वम् (वै० सा० द० ) ।
 
व्यापाराधिकरण •
 
• मात्रावृत्तिफलवाचकत्वम् इति परमार्थः । तथा हि पच्या देव्यपारा-
धिकरणावृत्तिविक्कित्तिरूपफलस्य बोधकतया सकर्मकत्वम् / कर्तृकमों-
सकर्मकत्वम् । भूप्रभृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधक
भयनिष्ठफलबोधकस्यापि गम्यादेर्व्यापाराधिकरणमात्रावृत्तिफल
न सकमेकत्वम् । फलस्य सत्तायाः तत्संबन्धरूपव्यापारस्य चै कस्मिन्नेव
धर्मिणि घटोस्तीत्यत्र घटादौ सच्चात् ( वाच० ) । अत्रोक्तं भर्तृहरिणा
आत्मानमात्मना विनदस्तीति व्यपदिश्यते । अन्तर्भावाच तेनासो
कर्मणा न सकर्मकः ॥ इति वाक्यपदीये । आत्मानं जानाति इच्छ
तीत्यादौ चेत्थं सकर्मकत्वव्यवस्था । द्वावात्मानौ शरीरात्मा अन्तरालय
चेति । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभव-
तीति कर्मवत्कर्मणा तुल्यक्रिय: ( पाणि० ३/१/८७) इति सूत्रीय
●भाष्योक्तरीत्या भिन्नाधिकरण निष्ठतामादाय सकर्मकत्वमवधेयम् (३०
सा० पृ० ४३ ) । अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादित
तत्तत्र दृश्यम् । [घ प्राञ्चो वैयाकरणास्तु व्याकरणशास्त्रीय कर्म
 
संज्ञकार्थान्वय्यर्थको धातुः
 
सकर्मकः
 
ः इत्याहुः । तेन अध्यासिता भूमयः
 
५)/
 
इत्यादिप्रयोगः सिद्ध्यति इति विज्ञेयम् ( ल० म० धा० पू०
[ङ ] मीमांसकास्तु प्रत्ययार्थव्यापारव्यधिकरणफलवाचको धातुः
सकलः – मलमायाकर्मात्मक बन्धत्रयसहितः सकल: ( सर्व० सं० पृ०
 
१८३ शै० ) ।
 
Co