2023-12-26 05:31:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९२३
 
न्यायकोशः ।
 
संभवो
 
खार्यो द्रोणाढकप्रस्थाद्यवगमः । स चानुमानमेव । खारीत्वं हि द्रोणाय-

विनाभूतं प्रतीतं खार्या द्रोणादिसत्त्वमवगमयति इत्यनुमानान्तर्गततया

प्रमाणान्तरत्वं दूषितम् । तथा हि खारीत्वं खारीपरिमाणम् । महापरिमाणे

स्वावान्तरपरिमाणसमावेशोनुभवसिद्धः । तथा च खारीपरिमाणं द्रोणादि-

परिमाणव्यापकम् इति व्यापकस्थित्या व्याप्यस्थितेरावश्यकत्वादनुमानेनैव

गतार्थता ( तत्त्वकौमुदी ० ) ( वाच० ) इति । [घ ] वेदान्तिनस्तु

अल्पप्रमासाधनं बहुलज्ञानम् । यथा शतमस्यास्ति इति ज्ञाने पञ्चा

शज्ज्ञानम् इत्याहुः ( प्र० च० परि० १ पृ० ४४) ।

द्विधा संभावनात्मकः निर्णयात्मकश्चेति । तत्रादिमो न प्रमाणम् ।

अनिश्चायकत्वात् । यथा ब्राह्मणेषु चतुर्दशविद्याभिज्ञत्वं संभवति इति ।

द्वितीयस्तु शते पञ्चाशत् इति ( सि० च० ) । अत्र शतवान् इत्युक्ते

पञ्चाशद्वान् इति ज्ञानं संभवति । तस्यानुमानेनैव निर्वाहात् । शतस्य

पञ्चाशयाप्यत्वात् इति भावः ( नील० पृ० ३४ ) । अत्रायं प्रयोगः

शतं पञ्चाशद्वत् तद्घटितत्वात् (त० व० पृ० १०० ) इति । देवदत्तः

पञ्चाशद्वान् शतवत्त्वात् यथाहम् इति च । २ उत्पत्तिः । ३ आधेय

स्याधारे समावेशनयोग्यत्वरूपो व्यापारः । ४ उत्कटकोटिकसंदेहः

(गदा० ) । ५ संकेतः । ६ अपाय: इत्यजय आह । ७ हेतुः (वाच ० ) ।

संभावना -१ [क] उत्कटैकतरकोटिकसंशयः (त० प्र० ४ पृ० ६९)

( नील० ४ पृ० ३१ ) ( त० व० ) । यथा गच्छ गच्छसि चेत्कान्त

पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो

भवान् ॥ इत्यादौ मरणसंभावना ( नील० ४ पृ० ३०) । अत्र

औरक व्यं च विषयताविशेषः (नील० ४ पृ० ३१) (ग० प्र०) ।

[ख] वैयाकरणास्तु क्रियासु योग्यताध्यवसाय: ( लिडर्थविशेषः ) ।

यथा सर्पिषोपि स्यात् इत्यादौ लिङाद्यर्थ इत्याहुः । [ग] माध्ववेदा-

न्तिनोप्याः बाह्यालीप्रदेशेषु पुरुषेणानेन भवितव्यम् इत्यूहापरनामक-

संभावनाज्ञानम्
 
न्यतरकोटिप्रापकप्राचुर्यनिमित्तोन्यतरकोटिप्रधानकः
 

संशय एव ( प्र० प० पृ० ५) इति । २ आलंकारिकाश्च अर्था-

लंकार विशेष
 
इत्याहुः ।
 
-